________________
आगम
(४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
............ मूलं [१२] / गाथा ||८...|| ........ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[१२]
दीप अनुक्रम [१०४]
पूर्वी १ अवक्तव्यक १ इति त्रयः प्रत्येकभङ्गाः, आनुपूर्वी १ अनानुपूर्वी १ इति प्रथमो द्विकयोगः, आनुपूर्वी १
अवक्तव्यक १ इति द्वितीयो बिकयोगः, अनानुपूर्वी अवक्तव्यक इति तृतीयो दिकयोगः, आनुपूर्वी १ अनाहै|नुपूर्वी १ अवक्तव्यक १इति त्रिकयोगः, एवमेते सप्त भङ्गाः। 'सेत'मित्यादि निगमनम् ॥ १२॥ भोपदर्श-IN |नतां विभणिषुराह
से किं तं संगहस्स भंगोवदंसणया ?, २ तिपएसिया आणुपुठवी परमाणुपोग्गला अणाणुपुवी दुपएसिया अवत्तव्वए, अहवा तिपएसिया य परमाणुपोग्गला य आणुपुब्बी य अणाणुपुटवी य, अहवा तिपएसिया य दुपएसिया य आणुपुव्वी य अवत्तव्वए य अहवा परमाणुपोग्गला य दुपएसिया य अणाणुपुवी य अवत्तव्वए य अहवा तिपएसिया य परमाणुपोग्गला य दुपएसिया य आणुपुब्बी य अणाणुपुव्वी य अवत्तव्वए य, से तं संगहस्स भंगोवदंसणया (सू०९३) से किं तं संगहस्स समोयारे ?, २ संगहस्स आणुपुव्वीदव्वाई कहिं समोयरंति ?, किं आणुपुत्वीदव्वेहिं समोयरंति ? अणाणुपुवीदव्वेहिं समोयरंति ? अवत्तव्वगदव्वेहि
XCHAR
6-18SE
~152