________________
आगम
(४५)
प्रत
सूत्रांक
[४]
दीप
अनुक्रम
[१०५ ]
[भाग-३९] “अनुयोगद्वार” - चूलिकासूत्र - २ ( मूलं +वृत्तिः)
मूलं [९४] / गाथा ||८...|| ......
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
अनुयो०
सलधा
रीया
॥ ७१ ॥
समोयरंति ?, संगहस्स आणुपुब्वीदव्वाइं आणुपुब्बीदव्वेहिं समोयरंति नो अणापुव्वदव्वेहिं समोयरंति नो अवसव्वगदव्वेहिं समोयरंति, एवं दोन्निवि सहाणे सट्टाणे समोयरंति से तं समोयारे ( सू० ९४ )
अत्रापि सप्तभङ्गास्त एवार्थकथनपुरस्सरा भावनीयाः, भावार्थस्तु सर्वः पूर्ववत्, 'से त'मित्यादि निगमनम् । अथ समवताराभिधित्सया प्राह-'से किं तं संगहस्स समोयारे इत्यादि इदं च द्वारं पूर्ववन्निखिलं भावनीयम् ।। ९३-९४ ॥ अथानुगमं व्याचिख्यासुराह
से किं तं अणुगमे १, २ अटुविहे पन्नत्ते, तंजहा संतपय परूवणया दव्वपमाणं च खित्तफुसणा य । कालो य अंतरं भाग भावे अप्पाबहुं नत्थि ॥ १ ॥ संगहस्स आणुपु०वीदव्वाई किं अत्थि णत्थि ?, नियमा अस्थि, एवं दोन्निवि । संगहस्स आणुपुव्वीदव्वाई किं संखिज्जाई असंखेज्जाइं अनंताई ?, नो संखेजाइं नो असंखेजाइं नो अनंताई नियमा एगो रासी, एवं दोन्निवि । संगहस्स आणुपुव्वदव्वाई लोगस्स कइभागे होजा? किं संखेजड़भागे होजा असंखेजइभागे होज्जा संखेज्जेसु भागेसु होजा असं
For P&Pale Cnly
~ 153~
वृत्तिः
उपक्र
माधि०
॥ ७१ ॥