________________
आगम
(४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
........... मूलं [१२] / गाथा ||८...|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
अनुयो.
प्रत सूत्रांक
मलधारीया
वृत्तिः उपक्रमाधि.
[११]
॥७०॥
एआए णं संगहस्स अट्रपयपरूवणयाए किं पओअणं?, एआए णं संगहस्स अट्रपयपरूवणयाए संगहस्स भंगसमुक्त्तिणया कज्जइ ॥ से किं तं संगहस्स भंगसमुक्तितणया ?, २ अस्थि आणुपुवी १ अस्थि अणाणुपुव्वी २ अस्थि अवत्तव्वए ३, अहवा अत्थि आणुपुव्वी अ अणाणुपुव्वी अ४ अहवा अस्थि आणुपुवी अ अवत्तव्वए अ ५ अहवा अस्थि अणाणुपुव्वी अ अवत्तव्वए अ ६ अहवा अत्थि आणुपुत्वी अ अणाणुपुव्वी अ अवत्तव्बए अ७, एवं सत्त भंगा, से तं संगहस्स भंगसमुकित्तणया॥ एआए णं संगहस्स भंगसमुकित्तणयाए किं पओयणं?, एयाएणं संगहस्स भंगसमुक्कि
तणयाए संगहस्स भंगोवदंसणया कीरइ (सू०९२) अन्नापि व्याख्या कृतैव द्रष्टव्या यावत् 'अत्थि आणुपुव्वी'त्यादि, इहैकवचनान्तात्रय एच प्रत्येकभङ्गाः, सामान्यवादित्वेन ब्यक्तिबहुत्याभावतो बहुवचनाभावादू, आनुपूष्योंदिपद्मयस्य च यो दिकसंयोगा| भवन्ति, एकैकसिंग निकयोंगे एकवचनान्त एक एव भङ्गः, त्रिकयोगेऽपि एक एवैकवचनान्त इति, सर्वेऽपि सप्त-
I भङ्गाः संपद्यन्ते, शेषास्त्धेकोनविंशतिर्बहुवचनसम्भविस्वान्न भवन्ति । अत्र स्थापना-आनुपूर्वी १ अनानु
दीप
अनुक्रम [१०२]
ॐॐॐ
n
Jal
~151~