________________
आगम
(४५)
[भाग-३९] “अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
.................. मूलं [८८] / गाथा ||८...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत सुत्रांक
[८८]
दीप अनुक्रम [९९]
होजा संनिवाइए भावे होजा ?, णियमा साइपारिणामिए भावे होज्जा, अणाणुपुत्वीदवाणि अवत्तव्बगदव्वाणि अ एवं चेव भाणिअव्वाणि (सू०८८) गमववहाराणमित्यादि प्रश्नः, अत्र चौदयिकादिभावानां शब्दार्थो भावार्थश्च विस्तरेणोपरिष्टात् स्वस्थान एव वक्ष्यते, अत्र निर्वचनसूत्रे 'नियमा साइपारिणामिए भावे होजत्ति परिणमनं-द्रव्यस्य तेन तेन रूपेण वर्तनं-भवनं परिणामः, स एव पारिणामिकः, तत्र भवस्तेन वा निवृत्त इति वा पारिणामिकः, स च द्विविधः-सादिरनादिश्च, तत्र धर्मास्तिकायाद्यरूपिद्रव्याणामनादिः परिणामः, अनादिकालात्तद्रव्यत्वेन तेषां
परिणतत्वाद्, रूपिद्रव्याणां तु सादिः परिणामः, अभ्रेन्द्रधनुरादीनां तथापरिणतेरनादित्वाभावाद, एवं च शस्थिते 'नियमाद्' अवश्यंतयाऽऽनुपूर्वीद्रव्याणि सादिपारिणामिक एव भावे भवन्ति, आनुपूर्वीत्वपरिणतेरनादित्वासम्भवात, विशिष्टैकपरिणामेन पुद्गलानामसङ्ख्येयकालमेवावस्थानादिति भावः । अनानुपूर्व्यवक्तव्यकद्रव्येष्वपीत्थमेव भावना कार्या इति ।। ८८ ॥ उक्तं भावद्वारम्, इदानीमल्पबहुवहारं विभणिषुराह
एपसिं णं भंते ! णेगमववहाराणं आणुपुत्वीदव्वाणं अणाणुपुवीदव्वाणं अवत्तव्वगदवाण य दव्वट्टयाए पएसट्टयाए दवट्रपएसट्टयाए कयरे कयरेहितो अप्पा वा
अनु. १२
~144~