________________
आगम
(४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
.................. मूलं [८७] / गाथा ||८...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत सूत्रांक [८७]
अनुयो. मलधारीया
माधिक
॥६६॥
तानि च पूर्वेभ्योऽसङ्ख्येयगुणानि, यत उक्तम्-"एएसि णं भंते! परमाणुपोग्गलाणं संखिजपएसियाणं असंखेजपएसियाणं अणंतपएसियाण य खंधाणं कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा! सम्वत्थोवा अणंतपएसिया खंधा, परमाणुपोग्गला अणंतगुणा, संखिज्जपएसिआ खंधा संखिज्जगुणा, असंखेजपएसिया खंधा असंखेजगुणा" तन्त्र सूत्रे पुद्गलजाते. सर्वस्या अपि सकाशादसख्यातप्रदेशिकाः स्कन्धा असख्यातगुणा उक्ताः, ते चाऽऽनुपूज्योमन्तर्भवन्ति, अतस्तदपेक्षया आनुपूSI/द्रव्याणि शेषात् समस्तादपि द्रव्यादसडूनख्यातगुणानि, किं पुनरनानुपूर्व्यवक्तव्यकद्रव्यमानात, ततो यथो रक्तमेव व्याख्यानं कर्तव्यमित्यलं विस्तेरण । 'अणाणुपुव्वीवाईमित्यादि, इहानानुपूर्वीद्रव्याण्यवक्तव्यक
द्रव्याणि च शेषरब्याणां यथाऽसख्याततम एव भागे भवन्ति, न शेषभागेषु, तथाऽनन्तरोक्तन्यायादेव भावनीयमिति ॥ ८७॥ उक्तं भागद्वारं, साम्प्रतं भावद्वारमाह
णेगमववहाराणं आणुपुत्वीदव्वाइं कतरंमि भावे होजा? किं उदइए भावे होजा उवसमिए भावे होजा खइए भावे होजा खओवसमिए भावे होजा पारिणामिए भावे १ एतेषां भदन्त ! परमाणुपुद्गलानां सहयप्रदेशिकानामसमेयप्रदेशिकानामनन्तप्रदेशिकानां च स्कन्धानां के केभ्योऽल्पा वा बहुका वा तुल्या वा विशेषाविका वा १, गौतम! सर्वस्तोका अनन्तप्रदेशिकाः स्कन्धाः परमाणुपुरला अनन्तगुणाः सोयप्रदेशिकाः स्कन्धाः सलोयगुणाः असलोयप्रदेशिकाः स्कन्धा असक्के
35555
दीप
अनक्रम
९८॥
696
॥६६॥
वगुणाः
ACT
~143~