________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
.................. मूलं [८९] / गाथा ||८...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत सूत्रांक
वृत्तिः उपक्रमाधि०
८९
दीप अनुक्रम [१००
अनुयो. वहया वा तुल्ला वा विसेसाहिया वा ?, गोयमा ! सव्वत्थोवाइं गमववहाराणं अवमलधारीया
तव्वगदव्वाइं दवट्ठयाए अणाणुपुबीदव्वाई दव्वट्टयाए विसेसाहिआई आणुपु
व्वीदव्वाइं दवट्टयाए असंखेज्जगुणाई, पएसटुयाए णेगमववहाराणं सव्वत्थोवाई ॥६७॥
अणाणुपुवीदव्वाइं अपएसट्टयाए अवत्तव्वगदव्वाइं पएसट्टयाए विसेसाहिआई आणुपुत्वीदव्वाइं पएसट्टयाए अर्णतगुणाई, दवट्ठपएसट्टयाए सव्वस्थोवाई णेगमववहाराणं अवत्तव्वगदव्वाइं दव्वट्टयाए अणाणुपुव्वीदव्वाइं दव्वट्रयाए अपएसट्टयाए विसेसाहिआइं अवत्तव्वगदव्वाइं पएसट्टयाए विसेसाहिआई आणुपुवीदवाई दव्वट्ठयाए असंखेजगुणाई ताई चेव पएसट्टयाए अणंतगुणाई, से तं अणुगमे, से तं नेगमवव
हाराणं अणोवणिहिआ दव्वाणुपुवी (सू०८९)
द्रव्यमेवार्थो द्रव्यार्थः तस्य भावो द्रव्यार्थता तया, द्रव्यत्वेन इत्यर्थः, प्रकृष्टो-निरंशो देशः प्रदेशः स चासाविश्व प्रदेशार्थः तस्य भावः प्रदेशार्थता तया, परमाणुत्वेनेति भावः, द्रव्यार्थप्रदेशार्थतया तु यथोक्तोभयरूप
तयेति भावः तदयमर्थ:-एतेषां भदन्त! आनुपूर्व्यादिद्रव्याणां मध्ये 'कयरे कपरेहिंतो'त्ति कतराणि कान्याश्रित्य
R
६७॥
EARNI
~145