________________
आगम
(४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
.................. मूलं [८३] / गाथा ||८...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत सूत्रांक
HABAR
[८३]
एव भवति, अवक्तव्यकं तु व्यणुकस्कन्धः, स चैकप्रदेशावगाढो दिनदेशावगादो वा स्यादिति यथोक्तभागवृत्तितैवेति, नानाद्रव्यभावना पूर्ववदू, इत्युक्त क्षेत्रद्वारम् ॥ ८३ ॥ साम्प्रतं स्पर्शनादारमुच्यते
नेगमववहाराणं आणुपुत्वीदव्वाइं लोगस्स किं संखेजइभागं फुसंति असंखेजइभागं फुसंति संखेजे भागे फुसंति असंखेजे भागे फुसंति सव्वलोगं फुसंति ?, एगं दव्वं पडुच्च लोगस्स संखेज्जइभागं वा फुसंति जाव सव्वलोगं वा फुसति, णाणादव्वाई पडुच्च निअमा सबलोगं फुसति । गमववहाराणं अणाणुपुवीदव्वाइं लोअस्स किं संखेज्जइभागं फुसंति जाव सव्वलोगं फुसंति ?, एगं दव्वं पडुच्च नो संखिजइभागं फुसंति असंखिज्जइभागं फुसंति नो संखिज्जे भागे फुसंति नो असंखिजे भागे फुसंति नो सव्वलोअं फुसंति, नाणादब्वाइं पडुच्च नियमा सव्वलोअं फुसंति, एवं
अवत्तव्वगदव्वाई भाणिअव्वाई (सू०८४) भावना क्षेत्रवारवदेव कर्तव्या, नवरं क्षेत्रस्पर्शनयोरयं विशेष:-क्षेत्रम्-अवगाहाक्रान्तप्रदेशमात्रं, स्पर्शना १ स्पष्टानि उत्तराणि प्र.
दीप अनुक्रम
[९४]]
~134~