________________
आगम
(४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
.................. मूलं [८४] / गाथा ||८...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
उपक
प्रत सूत्रांक
[८४]
अनुयोगातु पदिकः प्रदेशैस्तद्वहिरपि भवति, तथा च परमाणुद्रव्यमाश्रित्य तावदवगाहनास्पर्शनयोरन्यत्रोक्तो भेदा- वृत्तिः मलधा-14'एगपएसोगाई सत्तपएसा य से फुसण'त्ति, अस्यार्थ:-परमाणुद्रव्यमवगाद तावदेकस्मिन्नेवाकाशप्रदेशे,II रीया स्पर्शना तु 'से' तस्य सप्त प्रदेशा भवन्ति, पदिग्व्यवस्थितान् षट् प्रदेशान् पत्र चावगाहस्तं च स्पृशतीत्यर्थः, माधि०
एवमन्यत्रापि क्षेत्रस्पर्शनयोआंदो भावनीयः। अत्र सौगताः प्रेरयन्ति-यदि परमाणोः षड्दिक्स्पर्शनाऽभ्युप॥६२॥
गम्यते तहकत्वमस्य हीयते, तथाहि-प्रष्टव्यमत्र, किं येनैव खरूपेणासौ पूर्वाद्यन्यतरदिशा सम्बद्धस्तेनैवान्यदिग्भिरुत स्वरूपान्तरेण ?, यदि तेनैव तदा अयं पूर्वदिकसम्बन्धोऽयं चापरदिक्सम्बन्ध इत्यादिविभागो न स्था, एकखरूपखात्, विभागाभावे च षड्दिक्सम्बन्धवचनमुपप्लवत एच, अधापरो विकल्पः कल्प्यते तर्हि तस्य षट्रखरूपापत्त्या एकत्वं विशीर्यते, उक्तं च-"दिग्भागभेदो यस्यास्ति, तस्यैकत्वं न युज्यत" इति, अत्र प्रतिविधीयते, इह परमाणुद्रव्यमादिमध्यान्त्यादिविभागरहितं निरंशमेकखरूपमिष्यते, अतः सांशवस्तुसम्भवित्वात् परोक्तं विकल्पवयं निरास्पदमेव, अधानभ्युपगम्यमानाऽपि परमाणोः सांशताऽनन्तरोक्तविकल्पवलेनापाद्यते, ननु भवन्तोऽपि तर्हि प्रष्टव्याः कचिद् विज्ञानसन्ताने विवक्षितः कश्चिविज्ञानलक्षणक्षणः खजनकपूर्वक्षणस्य कार्य स्वजन्योत्तरक्षणस्य कारणमित्यन्त्र सौगतानां तावदविप्रतिपत्तिः, तत्रेहापि (तत्रापि) विचार्यते-किमसी येन खरूपेण पूर्वक्षणस्य कार्य तेनैवोत्तरक्षणस्य कारणमुत स्वरूपान्तरेण , यद्याचा पक्ष-12॥६॥ लास्तर्हि यथा पूर्वापेक्षयाऽसौ कार्य तथोत्तरापेक्षयापि स्याद्, यथा वा उत्तरापेक्षया कारणं तथा पूर्वापेक्षयापि
दीप
अनुक्रम [९५]
~135