________________
आगम
(४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
.................. मूलं [८३] / गाथा ||८...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
वृत्तिः
प्रत सूत्रांक
1८३]
दीप अनुक्रम
अनुयोIद्रव्याणि ध्यणुकस्कन्धादीन्यनन्ताणुकस्कन्धपर्यवसानान्युक्तानि, तत्र च सामान्यत एक द्रव्यमाश्रित्य तथामलधा- विधपरिणामवैचित्र्यात् किचिल्लोकस्यैकस्मिन् सज्जयाततमे भागे भवति, एकं तत्सङ्ख्यातभागमवगाह्य तिष्ठती-31 रीया
त्यर्थः, अन्यत्तु तदसङ्ख्येयभागमवगाहते, अपरं तु बहूँस्तत्सङ्ख्येयान् भागानवगाध वर्तते, अन्यच बहूँस्तद- माधि० ॥६१॥
सङ्खयेयभागानवगाय तिष्ठतीति, 'सब्बलोए वा होज'त्ति इहानन्तानन्तपरमाणुप्रचयनिष्पन्न प्रज्ञापनादि-1 प्रसिद्धाचित्तमहास्कन्धलक्षणमानुपूर्वीद्रव्यं समयमेकं सकललोकावगाहि प्रतिपत्तव्यमिति । कथं पुनरयमचित्तमहास्कन्धः सकललोकावगाही स्याद्?, उच्यते, समुद्घातवर्तिकेवलिवत्, तथाहि-लोकमध्यव्यवस्थितोऽसौ प्रथमसमये तियेगसङ्ग्यातयोजनविस्तरं सङ्ख्यातयोजनविस्तरं वा ऊर्ध्वाधस्तु चतुर्दशरज्ज्वायतं विश्रसापरिणामेन वृत्तं दण्डं करोति, द्वितीये कपाट, तृतीये मन्यानं, चतुर्थे लोकव्याप्ति प्रतिपद्यते, पश्चमे अन्तराणि संहरति, षष्ठे मन्यानं सप्तमे कपाटमष्टमे तु दण्डं संहत्य खण्डशो भिद्यत इत्येके, अन्ये वन्यथापि व्याचक्षते, तत्तु विशेषावश्यकादवसेयमिति । वाशब्दः समुचये, एवं यथासम्भवमन्यत्रापि । 'णाणादव्वाई। पडुचे त्यादि, नानाद्रव्याण्यानुपूर्वीपरिणामपन्ति प्रतीत्य प्रकृत्य वा अधिकृत्येत्यर्थः 'नियमात् नियमेन सर्वलोके भवन्ति, न सवयेयादिभागेषु, यतः सर्वलोकाकाशस्य स प्रदेशोऽपि नास्ति यत्र सक्ष्मपरिणामवन्त्यनन्तान्यानुपूर्वीद्रव्याणि न सन्तीति । अनानुपूर्व्यवक्तव्यकद्रव्येषु वेकं द्रव्यमाश्रित्य लोकस्यासङ्ख्येय
॥६१॥ भाग एवं वृत्तिः, न सन्ख्येयभागादिषु, यतोऽनानुपूर्वी तावत् परमाणुरुच्यते, स काकाशप्रदेशाचगाद|
[९४]]
JEach
~133~