________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
.................. मूलं [८३] / गाथा ||८...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत सूत्रांक
SSOCN
1८३]
दीप अनुक्रम
होजा संखेजेसु भागेसु होज्जा असंखेजेसु भागेसु होजा सव्वलोए होज्जा ?, एगं दव्वं पडुच्च संखेजइभागे वा होजा असंखेजइभागे वा होजा संखेजेसु भागेसु वा होजा असंखिज्जेसु भागेसु वा होज्जा सव्वलोए वा होजा, णाणादब्वाई पडुच्च नियमा सव्वलोए होज्जा । नेगमववहाराणं अणाणुपुव्वीदव्वाइं किं लोअस्स संखिज्जइभागे होज्जा जाव सव्वलोए वा होजा?, एगं दव्वं पडुच्च नो संखेजइभागे होजा असंखिजइभागे होजा नो संखेजेसु भागेसु होजा नो असंखेजेसु भागेसु होजा नो सव्वलोए होजा, णाणादव्वाइं पडुच्च नियमा सव्वलोए होजा, एवं अव
तब्बगदवाई भाणिअब्वाइं (सू० ८३) आनुपूर्वीद्रव्याणि किं लोकस्यैकस्मिन् सङ्ख्याततमे भागे 'होजत्ति आर्षत्वाद्भवन्ति अवगाहन्त इतियावत्, यदिवा एकस्मिन्नसङ्ख्याततमे भागे भवन्ति, उत बहुषु सङ्ख्येयेषु भागेषु भवन्ति, आहोश्निहुष्वसयेयेषु भागेषु भवन्त्यथ च सर्वलोके भवन्तीति पश्च पृच्छास्थानानि, अन्न निर्वचनसूत्रस्येयं भावना-दहानुपू-| १ स्पष्टाः प्रभाः प्रत्यन्तरे २ दयागिलि प्र.
4-%04
[९४]]
%4%94%EX
अनु. ११
~132~