________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
.................. मूलं [७९] / गाथा ||७...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत सूत्राक [८०]
अनुयो० मलधा- रीया
FAS
उपक्र
माधिक
॥ ५९॥
गाथा ||१||
तिवृत्ताव स्यात्, परजातिवृत्तेविरुद्धत्वात्, ततो नानादेशादिवृत्तीन्यपि सर्वाण्यानुपुर्वीद्रव्याणि आनुपू-|| वृत्तिः वीद्रव्येष्वेव वर्तन्ते इति स्थितम् । एवमनानुपूर्व्यादीनामपि खस्थानावतारो भावनीयः। 'सेत मित्यादि। निगमनम् ।। ७९ ।। उक्तः समवतार!, अथानुगमं विभणिषुरुपक्रमते
से किं तं अणुगमे ?, २ नवविहे पण्णत्ते, तंजहा-संतपयपरूवणया १ दव्वपमाणं च२ खित्त ३ फुसणा य४ । कालो य ५ अंतरं ६ भाग ७ भाव ८ अप्पाबहुं
चेव ॥१॥ (८०) अत्रोत्तरम्-'अणुगमे नवविहे इत्यादि, तत्र सून्नार्थस्यानुकूलमनुरूपं वा गमनं-व्याख्यानमनुगमः, अथवा सूत्रपठनादनु-पश्चाद्गमनं-व्याख्यानमनुगमः, यदिवा अनुसूत्रमों गम्यते-ज्ञायते अनेनेत्यनुगमो-12 व्याख्यानमेवेत्याद्यन्यदपि वस्त्वविरोधेन स्वधिया वाच्यमिति । स च नवविधो-नवप्रकारो भवति, तदेव नवविधत्वं दर्शयति-तद्यथेत्युपदर्शनार्थः 'संतपयगाहा, सदर्थविषयं पदं सत्पदं तस्य प्ररूपणं-प्रज्ञापन सत्पद्मरूपणं तस्य भावः सत्पदप्ररूपणता सा प्रथमं कर्तव्या, इदमुक्तं भवति-इह स्तम्भकुम्भादीनि
पदानि सदर्थविषयाणि दृश्यन्ते, खरशृङ्गब्योमकुसुमादीनि त्वसदर्थविषयाणि, तत्राऽऽनुपूर्व्यादिपदानि ॥ ५९॥ हैकिं स्तम्भादिपदानीव सदर्थविषयाण्याहोश्चित् (खित्) खरविषाणादिपवत् असदर्थगोचराणीत्येतत् प्रथमं में
दीप अनुक्रम [९०-९१]
SACROG
~129~