________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
.................. मूलं [७९] / गाथा ||७...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत सुत्रांक
[७९]]
दीप
अणाणुपुब्वीदव्वहिं समोअरंति नो अवत्तव्वयदव्वेहि समोअरंति, नेगमववहाराणं अणाणुपुत्वीदव्वाइं कहिं समोअरंति ?, किं आणुपुव्वीदव्वेहि समोअरंति ? अणाणुपुठवीदव्वेहि समोअरंति ? अवत्तव्बयदव्वेहिं समोअरंति ?, नो आणुपुत्वीदव्वेहिं समोअरंति अणाणुपुवीदव्वेहि समोअरंति नो अवत्तव्बयदव्वेहिं समोअरंति, नेगमववहाराणं अवत्तव्वयव्वाई कहिं समोअरंति ?, किं आणुपुत्वीदव्वेहिं समोअरंति ? अणाणुपुत्वीदव्वेहि समोअरंति ? अवत्तव्वयदव्वेहिं समोअरंति?, नो आणुपुब्बीदव्वेहि समोअरंति नो अणाणुपुत्वीदव्वेहिं समोअरंति अवत्तव्वयदव्वेहि
समोअरंति । से तं समोआरे (सू०७९) अथ कोऽयं समवतार इति प्रश्ने सत्याह-'समोआरे'त्ति, अयं समवतार उच्यत इति शेषः, का पुनरयमित्याह-'नेगमववहाराणं आणुपुचीदव्बाई कहिं समोयरंती'त्यादिप्रश्ना, अत्रोत्तरम्-'नेगमववहाराणं आणुपुब्बी इत्यादि, आनुपूर्वीद्रव्याणि आनुपूर्वीद्रव्यलक्षणायां खजातावेव वर्तन्ते, न खजात्यतिक्रमेणेत्यर्थः, इदमुक्तं भवति-सम्यग्-अविरोधेनावतरणं-वर्तनं समवतारोऽविरोधवृत्तिता प्रोच्यते, सा च खजा
अनुक्रम
JaElicatiN
~128~