________________
आगम
(४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
.................. मूलं [७८] / गाथा ||७...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
अनुयोना
प्रत सूत्रांक
रीया
[७८]
दीप
'तिपएसिए आणुपुब्बी'त्ति त्रिप्रदेशिकोऽर्थः आनुपूर्वीत्युच्यते, त्रिप्रदेशिकस्कन्धलक्षणेनार्थेनानु-IPI वृत्तिः पूर्वीति भङ्गको निष्पद्यत इत्यर्थः, एवं परमाणुपुद्गललक्षणोऽर्थोऽनानुपूर्वीत्युच्यते, विप्रदेशिकस्कन्धलक्षणः||
उपक्रअर्थोऽवक्तव्यकमुच्यते, एवं बहबस्त्रिप्रदेशिका आनुपूर्व्यः बहवः परमाणुपुद्गला अनानुपूर्यो बहवो दिप्रदे-14 माधिक शिकस्कन्धा अवक्तव्यकानीति षण्णां प्रत्येकभानामर्थकथनम् । एवं दिकसंयोगेऽपि त्रिप्रदेशिकस्कन्धः कापरमाणुपुद्गलश्चाऽऽनुपूय॑नानुपूर्वीवेनोच्यते, यदा त्रिप्रदेशिकस्कन्धः परमाणुपुद्गलश्च प्रतिपादयितुमभीष्टो|४
भवति तदा 'अस्थि आणुपुब्बी अ अणाणुपुब्वी इत्येवं भङ्गो निष्पद्यत इत्यर्थः, एवमर्थकथनपुरस्सराः शेषभङ्गा अपि भावनीयाः । अब्राह-नन्वर्थोऽप्यानुपूयादिपदानां ध्यणुकस्कन्धादिकोऽर्थपदप्ररूपणतालक्षणे प्रथमहारे कधित एव तत्किमनेन ?, सत्यं, किन्तु तत्र पदार्थमात्रमुक्तम्, अन तु तेषामेवाऽऽनुपूादिपदानां भङ्गकरचनासमादिष्टानामर्थः कथ्यत इत्यदोषो, नयमतवैचित्र्यप्रदर्शनार्थ वा पुनरिस्थमर्थोपदर्शनमित्यलं विस्तरेण । 'से तमित्यादि निगमनम् ॥ ७८ ॥ उक्ता भङ्गोपदर्शनता, अथ समवतारं विभणिषुराह
से किं तं समोआरे ?, २ नेगमववहाराणं आणुपुत्वीदव्वाई कहिं समोअरंति ?, किं आणुपुढवीदव्वेहिं समोअरंति ? अणाणुपुत्वीदव्वेहिं समोअरंति ? अवत्तव्वयदव्वेहि
ला॥५८॥ समोअरंति ?, नेगमववहाराणं आणुपुव्वीदव्वाई आणुपुब्बीदव्वेहिं समोअरंति नो
अनुक्रम
LCUSSCDCO M
८"
~127~