________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
.................. मूलं [७२] / गाथा ||७...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत सूत्रांक [७२]
दीप अनुक्रम
भवन्ति नैगमादयः, उक्तं च-"नैगमसङ्ग्रहव्यवहारऋजुसूत्रशब्दसमभिरुडैवंभूता नयाः” एते च द्रव्यास्तिकपर्यायास्तिकलक्षणे नयदयेऽन्तर्भाव्यन्ते, द्रव्यमेव परमार्थतोऽस्ति न पर्याया इत्यभ्युपगमपरो द्रव्यास्तिका पर्याया एव वस्तुतः सन्ति न द्रव्यमित्यभ्युपगमपरः पर्यायास्तिकः, तत्राऽद्यास्त्रयो द्रव्यास्तिकाः, शेषास्तु पर्यायास्तिकाः, पुनद्रव्यास्तिकोऽपि सामान्यतो द्विविधो-विशुद्धोऽविशुद्धश्च, तत्र नैगमव्यवहाररूपोऽविशुद्धः, सङ्घहरूपस्तु विशुद्धः, कधम् !-यतो नैगमव्यवहारावनन्तपरमाण्वमन्तवणुकाचनेकव्यक्त्यात्मक कृष्णायनेकगुणाधारं त्रिकालविषयं वा विशुद्धं द्रव्यमिच्छता, सग्रहश्च परमाण्वादिकं परमाण्वादिसाम्यादेकं तिरोभूतगुणकलापमविद्यमानपूर्वापरविभागं नित्यं सामान्यमेव द्रव्यमिच्छति, एतच किलानेकतायभ्युपगमकलङ्केनाकलङ्कितत्वाच्छुई, ततः शुद्रव्याभ्युपगमपरत्वादयमेव शुद्धः । अत्र च द्रव्यानुपूर्येव विचारयितुं प्रक्रान्ता, अतः शुद्धाशुद्धखरूपं द्रब्यास्तिकमतेनैवासौ दर्शयिष्यते न पर्यायास्तिकमतेन, पर्यायविचारस्याप्रक्रान्तवादित्यलं विस्तरेण ॥ ७२ ॥ तत्र नैगमव्यवहारसंमतामिमां दर्शयितुमाह
से किं तं नेगमववहाराणं अणोवणिहिआ दव्वाणुपुवी ?, २ पंचविहा पण्णता, तंजहा-अट्ठपयपरूवणया १ भंगसमुक्त्तिणया २ भंगोवदंसणया ३ समोआरे ४ अणुगमे ५ (सू०७३)
[८२]
कककककक
JaEarna
~116~