________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
.................. मूलं [७२] / गाथा ||७...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
वृत्ति
प्रत सूत्रांक [७२]]
अनुयोजनं यस्या आनुपूर्व्याः सा औपनिधिकीति प्रयोजनार्थे इकणप्रत्ययः, सामायिकाध्ययनादिवस्तूनां वक्ष्य-|| मलधा- माणपूर्वानुपूर्व्यादिप्रस्तारप्रयोजना आनुपूर्वी औपनिधिकीत्युच्यत इति तात्पर्यम् । अनुपनिधिर्वक्ष्यमाण
पूर्वानुपूादिक्रमेणाविरचनं प्रयोजनमस्था इत्यनीपनिधिकी, यस्यां वक्ष्यमाणपूर्वानुपादिक्रमेण विरचना|Bा माधिः
&न क्रियते सा श्यादिपरमाणुनिष्पन्नस्कन्धविषया आनुपूर्वी अनौपनिधिकीत्युच्यते इति भावः । आह-नन्वा॥५२॥
नुपूर्वी परिपाटिरुच्यते, भवता च त्र्यणुकादिकोऽनन्ताणुकावसान एकैकः स्कन्धोऽनोपनिधिक्यानुपूर्वीत्वेनाभिप्रेतो, न च स्कन्धगतत्र्यादिपरमाणूनां नियता काचित् परिपाटिरस्ति, विशिष्टैकपरिणामपरिणतत्वात् ४ तेषां, तत् कथमिहानुपूर्वीत्वं ?, सत्यं, किन्तु व्यादिपरमाणूनामादिमध्यावसानभावेन नियतपरिपाट्या व्यव
स्थापनयोग्यताऽस्तीति योग्यतामाश्रित्यात्राप्यानुपूर्वीवं न विरुध्यते । तत्थ ण मित्यादि, तत्र याऽसावी४पनिधिकी द्रव्यानुपूर्वी सा स्थाप्या-सा न्यासिकी तिष्ठतु तावदल्पतरवक्तव्यस्वेन, तस्या उपरि वक्ष्यमाण
स्वादिति भावः । अनौपनिधिकी तु पश्चान्निर्दिष्टाऽपि बहुतरवक्तव्यत्वेन प्रथमं व्याख्यायते, बहुतरवक्तव्यत्वे हि वस्तुनि प्रथममुख्यमानेऽल्पतरवक्तव्यवस्तुगतः कश्चिदर्थेस्तन्मध्येऽप्युक्त एव लभ्यते इति गुणाधिक्यं पर्यालोच्य सूत्रकारोऽनोपनिधिक्याः खरूपं विवरीषुराह-तस्थ ण' मित्यादि, तत्र याऽसावनौपनिधिकी द्रव्यानुपूर्वी सा नयवक्तव्यताश्रयणात् द्रव्यास्तिकनयमतेन दिविधा प्रज्ञप्ता, तद्यथा-नैगमव्यव- ॥५२॥ हारयोः सङ्ग्रहस्य च, नैगमव्यवहारसंमता सङ्ग्रहसंमता चेत्यर्थः, अयमत्र भावार्थ:-इहौषतः सप्त नया
दीप अनुक्रम
[८२]
~115~