________________
आगम
(४५)
प्रत
सूत्रांक
[७३]
दीप
अनुक्रम [८३]
[भाग-३९] “अनुयोगद्वार” - चूलिकासूत्र - २ ( मूलं +वृत्तिः)
मूलं [७३] / गाथा ||७...|| .....
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
अनुयो०
मलधाया
॥ ५३ ॥
Jan Eben
अत्र निर्वचनम् — 'नगमववहाराणं अणोवणिहिआ दव्वाणुपुथ्वी पंचविहेत्यादि, अर्थपदप्ररूपणतादिभिः पञ्चभिः प्रकारैर्विचार्यमाणत्वात् पञ्चविधा पञ्चप्रकारा प्रज्ञप्ता, तद्यथा-अर्थपद्प्ररूपणता भङ्गसमुत्कीर्तनता भङ्गोपदर्शनता समवतारोऽनुगमः । एभिः पञ्चभिः प्रकारैर्नैगमव्यवहारनयमतेन अनौपनिधिक्याः द्रव्यानुपूर्व्याः स्वरूपं निरूप्यत इतीह तात्पर्यम् । तत्र अर्यत इत्यर्थः व्यणुकस्कन्धादिस्तद्युक्तं तद्विषयं वा पद्मा नुपूर्व्यादिकं तस्य प्ररूपणं-कथनं तद्भावोऽर्थपद्द्मरूपणता, इयमानुपूर्व्यादिका संज्ञा अयं च तदभिधेयरूयणुकादिरर्थः संज्ञीत्येवं संज्ञासंज्ञिसम्बन्धकथनमात्रं प्रथमं कर्तव्यमिति भावार्थः । तेषामेवानुपूर्व्यादिपदानां समुदितानां वक्ष्यमाणन्यायेन सम्भविनो विकल्पा भङ्गा उच्यन्ते, भज्यन्ते विकल्प्यन्ते इतिकृत्वा तेषां समुत्कीर्तनं- समुच्चारणं भङ्गसमुत्कीर्तनं, तद्भावो भङ्गसमुत्कीर्तनता, आनुपूर्व्यादिपदनिष्पन्नानां प्रत्येकभङ्गानां ध्यादिसं| योगभङ्गानां च समुच्चारणमित्यर्थः । तेषामेव सूत्रमात्रतया अनन्तरसमुत्कीर्तितभङ्गानां प्रत्येकं स्वाभिधेयेन व्यणुकाद्यर्थेन सहोपदर्शनं भङ्गोपदर्शनं तद्भावो भङ्गोपदर्शनता । भङ्गसमुत्कीर्तने भङ्गकविषयं सूत्रमेव केवलमुच्चारणीयं, भङ्गोपदर्शने तु तदेव खविषयभूतेनार्थेन सहोचारयितव्यमिति विशेषः । तथा तेषामेवानुपूर्व्यादिद्रव्याणां स्वस्थानपरस्थानान्तर्भावचिन्तनप्रकार: समवतारः । तथा तेषामेव आनुपूर्व्यादिद्रव्याणां सत्पदप्ररूपणादिभिरनुयोगद्वारैरनुगमनं-विचारणमनुगमः ॥ ७३ ॥ तत्राऽऽद्यभेदं विवरीपुराह
से किं तं नेगमववहाराणं अट्ठपयपरूवणया १, २ तिपएसिए आणुपुब्वी चउप्पएसिए
For P&Praise Cinly
~ 117~
वृत्तिः
उपक्र
माधि०
॥ ५३ ॥