________________
आगम
(४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
............ मूलं [६७] / गाथा ||७...|| ............ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत सूत्रांक [६७]]
से किं तं खेत्तोवक्कमे ?, २ जपणं हलकुलिआईहिं खेत्ताई उवकमिजंति, से तं खेत्तो
वक्कमे (सू०६७) क्षेत्रस्योपक्रमः-परिकर्मविनाशकरणं क्षेत्रोपक्रमः, स क इत्याह-खेत्तोवक्कमे जं णं हलकुलिआईहिं खेत्ताई उचकमिजति'त्ति तत्र हलं-प्रतीतम् , अधोनिबद्धतियक्तीक्ष्णलोहपट्टिकं, 'कुलिक' लघुतरं काष्ठं तृणा-| दिच्छेदार्थ यत् क्षेत्रे वाह्यते तत् मरुमण्डलादिप्रसिद्धं कुलिकमुच्यते, ततश्च यदव हलकुलिकादिभिः क्षेत्रा-14 प्युपक्रम्यन्ते-पीजवपनादियोग्यतामानीयन्ते स परिकर्मणि क्षेत्रोपक्रमः, आदिशब्दाद्गजेन्द्रबन्धनादिभिः क्षेत्राण्युपक्रम्यन्ते विनाश्यन्ते स वस्तुनाशे क्षेत्रोपक्रमः, गजेन्द्र मूत्रपुरीषादिदग्धेषुहि क्षेत्रेषु वीजानामप्ररोहणादू विनष्ठानि क्षेत्राणि इति व्यपदिश्यन्ते । आह-यद्येवं क्षेत्रगतपृथिव्यादिद्रव्याणामेव एतौ परिकर्मविनाशी, इत्थं च द्रव्योपक्रम एवार्य, कथं क्षेत्रोपक्रम ? इति, सत्यं, किन्तु क्षेत्रमाकाशं तस्य चामूर्तत्वात् मुख्यतयोपक्रमो न संभवति, किन्तु तदाधेयद्व्याणां पृथिव्यादीनां य उपक्रमः स क्षेत्रेऽपि उपचर्यते, दृश्यते| च आधेयधर्मोपचार आधारे, यथा मश्चाः कोशन्ति, उक्तं च-"खित्तमरूवं निचं न तस्स परिकम्मणं न य विणासो । आहेयगयवसेण उ करणविणासोवयारोऽत्थ ॥१॥" इत्यादि, 'से तमित्यादि निगमनम् ॥१७॥ इदानीं कालोपक्रमः, तत्र कालो द्रव्यपर्याय एव, द्रव्यपर्यायौ च मेचकमणिवत् संवलितरूपाविति द्रव्यो
क्षेत्रमरूपं निखं न तस्य परिकर्म न च विनाशः । आधेयगतकोनेर करणविनाशोपचारोध ॥१॥
दीप
अनुक्रम [७७]]
~106~