________________
आगम
(४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
........... मूल [६७] / गाथा ||७...|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
वृत्तिः
प्रत सूत्रांक
उपक्रमाधिक
[६७]
अनुयोपक्रमाभिधाने कालोपक्रम उक्त एव भवति, अथवा 'समयावलियमुहुत्ते इत्यादिरूपस्य कालस्य खतन्त्रमे
वोपक्रममभिधित्सुराह सूत्रकार:रीया से किं तं कालोवक्कमे ?, २ ज णं नालिआईहिं कालस्सोवकमणं कीरइ, से तं कालोवक्कमे (सू०६८) ॥४८॥ MRI कालस्योपक्रमः कालोपक्रमः, स क इत्याह-'जणं नालिआईहिं कालस्स उवकमणं' णमिति वाक्यालङ्कारे,
यदिह नालिकादिभिरादिशब्दात् शङ्कुच्छाया नक्षत्रचारादिपरिग्रहस्तैः काल उपक्रम्यते, स कालोपक्रम इति शेषः, तत्र नालिका-ताम्रादिमयघटिका तया, शकुच्छायादिना वा नक्षत्रचारादिना वा एतावत्पौरुष्यादिका
लोऽतिक्रान्त इति यत् परिज्ञानं भवति स परिकर्मणि कालोपक्रमः, यथावत् परिज्ञानमेव हि तस्येह परिकर्म, सायत्तु नक्षत्रादिचा कालस्य विनाशनं स वस्तुनाशे कालोपक्रमः,तथाहि-अनेन ग्रहनक्षत्रादिचारेण विनाशित
कालो, न भविष्यन्त्यधुना धान्यादिसम्पत्तय इति वक्तारो भवन्ति, उक्तं च पूज्यैः-"छायाऍ नालियाए व परिकम्मं से जहत्यविनाणं । रिक्खाइयचारेहि य तस्स विणासो विवज्जासो ॥१॥” इत्यादि, 'से त'मित्यादि| निगमनम् ॥ १८॥ अथ भावोपक्रमार्थमाह
से किं तं भावोवक्कमे ?, २ दुविहे पण्णत्ते, तंजहा-आगमओ अ नोआगमओ अ, १छायया मालिकया या परिकम तस यथार्थविज्ञानम् । ऋक्षादिकचारच तस्य विनाशो विपर्यासः ॥१॥
दीप
अनुक्रम [७७]]
5645%
॥४८॥
%
~107~