________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
........... मूलं [६१] / गाथा ||७...|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक [६१]
से किं तं सचित्ते दव्वोवक्कमे ?, २ तिविहे पण्णत्ते, तंजहा-दुपए चउप्पए अपए,
एकिके पुण दुविहे पण्णत्ते, तंजहा-परिकमे अ वरथुविणासे अ (सू०६१) | तत्र सचित्तद्रव्योपक्रमस्त्रिविधः, तद्यथा-द्विपदानां-नटनर्तकादीनां चतुष्पदानाम् अश्वहस्त्यादीनाम्, अ-1 दीपदानाम्-आम्रादीनां तत्रैकैकः पुनरपि विधा-परिकर्मणि वस्तुविनाशे च, तत्रावस्थितस्यैव वस्तुनो गुण-18 विशेषाधानं परिकर्म, तत्र परिकर्मणि परिकर्मविषयो द्रव्योपक्रमा, यदा तु वस्तुनो विनाश एवोपायविशे
रुपक्रम्यते तदा वस्तुनाशविषयो द्रव्योपक्रमः, तत्र द्विपदानां नटनर्तकादीनां घृतागुपयोगेन (घ) बल-17 वर्णादिकरणं कर्णस्कन्धवर्धनादिक्रिया वा स परिकर्मणि सचित्तद्रव्योपक्रमः॥ ११॥ विविधमप्येतमुपक्रम विभणिषुराह
से किं तं दुपए उवक्कमे ?, २ नडाणं नहाणं जल्लाणं मल्लाणं मुट्रियाणं वेलंबगाणं कहगाणं पवगाणं लासगाणं आइक्खगाणं लंखाणं मंखाणं तूणइल्लाणं तुंबवीणियाणं कावोयाणं मागहाणं, से तं दुपए उवक्कमे (सू०६२)
दीप
अनुक्रम [७१]
१ कावडिआर्ण प्र.
~102