________________
आगम
(४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
.................. मूलं [६२] / गाथा ||७...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
उपक्र
प्रत सूत्रांक [६२]
अनुयो ट्रा अत्र निर्वचनम्-'दुपयाणं नडाण'मित्यादि, तत्र नाटकानां नादयितारो नटास्तेषां, 'नाणंति नृत्यवि- वृत्तिः मलधा- धापिनो नर्तकास्तेषां, 'जल्लाणं ति जल्ला-वरचाखेलकास्तेषां, राजस्तोत्रपाठकानामित्यन्ये, 'मल्लाणति मल्ला:-17 रीया प्रतीतास्तेषां, 'मुट्ठियाणं'ति मौष्टिका ये मुष्टिभिः प्रहरन्ति मल्लविशेषा एव तेषां, 'वेलबगाणं ति विडम्बका-131 |माधिः
लाविषका नानावेषादिकारिण इत्यर्थः तेषां, 'कहगाणं ति कथकाना-प्रतीतानां 'पवगाणं'ति प्लवका ये उतष्ठ-15 ॥४६॥ वन्ते-गादिकं झम्पाभिल इयन्ति नद्यादिकं वा तरन्ति तेषां 'लासगाणं'ति लासका ये रासकान गायन्ति
तेषां, जयशब्दप्रयोकूणां वा भाण्डानामित्यर्थे, 'आइक्खगाणं ति ये शुभाशुभमाख्यान्ति ते आण्यायकास्तेषां, 'लंखाणं ति ये महावंशाग्रमारोहन्ति ते लङ्खास्तेषां, 'मंखाणं ति ये चित्रपटादिहस्ता भिक्षां चरन्ति ते मङ्खास्तेषां, 'तूणइल्लाणीति तूणाभिधानवाद्यविशेषवतां, 'तुंबवीणियाणं ति वीणावादकानां, 'कावोयाण'ति कावडिवाहकानां, 'मागहाण ति मङ्गलपाठकानाम् , एषां सर्वेषामपि यद् घृतागुपयोगेन बलवर्णादिकरणं15 वर्णस्कन्धवर्द्धनादिक्रिया वा स परिकर्मणि सचित्तद्रव्योपक्रमः, यस्तु खड्गादिभिरेषां नाश एवोपक्रम्यतेसंपाद्यते स वस्तुनाशे सचित्तद्रव्योपक्रम इति वाक्यशेषः । अन्ये तु शास्त्रगन्धर्वनृत्यादिकलासम्पादनमपि परिकर्मणि द्रव्योपक्रम इति व्याचक्षते, एतच्चायुक्तं, विज्ञानविशेषात्मकत्वात् शास्त्रादिपरिज्ञामस्थ, तस्य च भावत्वादिति, अथवा यद्यात्मद्रव्यसंस्कारमात्रापेक्षया शरीरवणोदिकरणवदित्थमुच्यते तर्खेतदप्यदुष्टमेवेति ।।दा ४॥ से तमित्यादि निगमनम् ॥ १२ ॥ अथ चतुष्पदानां विविधमप्युपक्रमं विभणिषुराह
दीप अनुक्रम [७२]]
JaEcial
~103~