________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.................. मूलं [-]/गाथा ||६|| ...... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्रांक ||६||
A
| विधः, तद्यथा-वाचना प्रच्छना परावर्त्तना अनुप्रेक्षा धर्मकथा च, स्वाध्याय एव सन्-शोभनो नन्दिघोषो-द्वादश-12 |विधतूर्यनिनादो यस्य स तथा तस्य, 'सज्झायसुनेमिघोसस्से' ति कचित्पाठः, तत्र स्वाध्याय एव शोभनो नेमिघोषो| यस्येति द्रष्टव्यम् , इह शीलाङ्गप्ररूपणे सत्यपि तपोनियमनरूपणं तयोः प्रधानपरलोकाङ्गत्वख्यापनार्थ, अस्ति चायं न्यायो यदुत-सामान्योक्तावपि प्राधान्यख्यापनार्थ विशेषाभिधानं क्रियते, यथा ब्राह्मणा आयाता वशिष्टोऽप्यायात इति, एवमन्यत्रापि यथायोगं परिभावनीयम् ॥ सङ्घस्यैव लोकमध्यवर्त्तिनोऽपि लोकधर्मासंश्लेषतः पद्मरूपकेण स्तवं| प्रतिपादयितुमाहकम्मरयजलोहविणिग्गयस्स सुयरयणदीहनालस्स । पंचमहत्वयथिरकन्नियस्स गुणकेसरालस्स ॥७॥ सावगजणमहुअरिपरिवुडस्स जिणसूरतेयबुद्धस्स । संघपउमस्स भई समणगणसहस्सपत्तस्स ॥८॥ | कर्म-ज्ञानावरणाद्यष्टप्रकारं तदेव जीवस्य गुण्डनेन मालिन्यापादनाद्रजो भण्यते कमरज एव जन्मकारणत्वाहै जलौघः तस्माद्विनिर्गत इव विनिर्गतः कर्मरजोजलौघविनिर्गतः तस्य, इह पझं जलौघाद्विनिर्गतं सुप्रतीतं, जलौघ
स्वोपरि तस्य व्यवस्थितत्वात् , सङ्घस्तु कम्मरजोजलौघाद्विनिर्गतोऽल्पसंसारत्वादबसेयः, तथा च अविरतसम्यग्3] दृष्टेरप्यपार्द्धपुद्गलपरावर्त्तमान एव संसारः, अत एव विनिर्गत इवेति व्याख्यातं, न तु साक्षाद्विनिर्गतः, अद्यापि दिसंसारित्वात्, तथा श्रुतरत्नमेव दीर्घो नालो यस्य स तथा तस्य, दीर्घनालतया च श्रुतरत्नस्य रूपणं कम्मरजो
संघस्य पद्
दीप
गा.७-८
अनुक्रम
13-054
I
mamand
DImamuraryorg
~98~