________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.................... मूलं [-]/गाथा ||५|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
श्रीमलय-
नन्दीवृत्तिः
प्रत सूत्रांक ||५||
॥४३॥
दीप
रसत्यागः। कायक्लेशः संलीनतेति बाचं तपः प्रोक्तम् ॥१॥" आभ्यन्तरमपि षोढा, यत उक्तम्-"प्रायश्चित्तध्याने रासस वैयावृत्त्यविनयावथोत्सर्गः । खाध्याय इति तपः पद्प्रकारमाभ्यन्तरं भवति ॥२॥” संयमश्च तपांसि च संयमत-13
काम्या
मौपम्यं. |पांसि तुम्वं च अराश्च-अरकाः तुम्बाराः संयमतपस्वेिव यथासंख्यं तुम्बारा यस्य तत्तथा ती संयमतपस्तुम्बाराया। | गा. ५-६ नमः, सूत्रे पष्ठी प्राकृतलक्षणाचतुर्थ्यर्थे वेदितव्या, उक्तं त्र-छट्ठिविहत्तीऍभन्नइ चउत्थी,' तथा 'सम्मत्तपारियलस्स' सम्यक्त्वमेव पारियलं-बाह्यपृष्ठस्य बाह्या भ्रमियस्य तत्तथा तस्मै नमः गाथार्दू व्याख्यातं, तथा न विद्यते प्रति-अ
नुरूपं समानं चक्रं यस्य तवप्रतिचक्रं, चरकादिचक्रैरसमानमित्यर्थः, तस्य जयो भवतु 'सदा सर्वकालं, सङ्घश्चक्रतामिव सङ्खचक्रं तस्य ॥ सम्प्रति सकस्यैव मार्गगामितया रथरूपकेण स्तवमभिधित्सुराह
भदं सीलपडागूसियस्स तवनियमतुरयजुत्तस्स । संघरहस्स भगवओ सज्झायसुनंदिघोसस्स॥६॥ का 'भद्र' कल्याणं सारथस्य भगवतो भवत्विति योगः, किंविशिष्टस्य सतः इत्याह-'शीलोच्छूितपताकस्य' शील
मेव-अष्टादशशीलासहस्ररूपमुच्छ्रिता पताका यस्य स तथा, भार्योढादेराकृतिगणतया तन्मध्यपाठाभ्युपगमादु|च्छ्रितशब्दस्य परनिपातः, प्राकृतशैल्या वा, न हि प्राकृते विशेषणपूर्वापरनिपातनियमोऽस्ति, यथाकथञ्चित्पूर्वेषि-18|॥४३॥ प्रणीतेषु वाक्येषु विशेषणनिपातदर्शनात् , 'तपोनियमतुरङ्गयुक्तस्य' तपःसंयमाश्वयुक्तस्य, तथा खाध्यायः-पश्च१ षष्ठीविभक्त्या भण्यते चतुर्थी।
अनुक्रम
२६
~97~