________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.............. मूलं [४७]/गाथा ||८१...|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
सूत्राक
[४७]
श्रीमलय-धन चैवं तत्क बुद्धिमतोऽनुमाने काश्चिदपि वाधामुपलभामहे सतः सधै सुस्थमिति,तदबुकं,शब्दा हि रूढिवशाजात्य- अमानवाद्यगिरीयान्तरेऽपि प्रवर्तन्ते, सतःशब्दसाम्पादि तथारूपवस्वनुमानसहि बोत्वावागादीनामपि पिचाणिताऽनुमीयतां, पिश-8 धिकार नन्दीचिः
पाभावात् , अब तत्र प्रवक्षेष पाधोपलभ्यते ईश्वराबुमाने तुरततो न कधिदोष इति, खदेतदतीय प्रमाणमार्यान॥२२॥ |भिज्ञतासूचकं, यतो वत्त एव सत्र प्रत्यक्षेण बायोफ्लम्मोऽत एव चान्यत्रापि शब्दसाम्यालथारूपवस्त्वनुमानं कर्त्तन्वं,
प्रत्यक्षत एव शब्दसाम्यस्य वस्तुतथारूपेण सहाविनामावित्यवाभावावयमात, न घबाधकमत्र नोपलभ्यते इस्खे|वानुमानं प्रवर्तते, किन्तु वस्तुसम्बन्धबलात्, तथा चोक्तम्-न र बाध्यत इत्येवमनुमान प्रवसते । सम्बन्धदर्शभात्तस्य, प्रबर्सनमिहेष्यते ॥ १॥” इति, सच सम्बन्धोत्र न विद्यते, तद्भाहकत्रमाणाभावात् , सतोऽनैकान्तिकता हेतोः, इत्वं चेतदङ्गीकर्तव्यं, अन्यथा यो यो मृद्विकारः स स कुम्भकारकृतो यथा घटादिः, मृद्विकारवायं बल्मीकः तस्मात् कुम्भकारकृत इत्यनुमानं समीचीनतामाचनीस्कन्धते, बाधकादर्शनात् , अवासि बाधकमत्रादर्शनं, तथाहियदि तत्र कुम्भकारः कर्ता भवेत् तर्हि कदाचिदुपलभ्येत न चोपलभ्यते तस्यादेतदयुक्तमिति, तदेतदीश्वरानुमाचे|ऽपि समान, यदि हि सर्वस्यापि वस्तुजातस्येश्वरः कर्ता तर्हि कचित्कदाचिदुपलभ्येत न थोषलभ्यते तस्मात्तदप्य
F २२१॥ हालीकमिति कृतं प्रसझेन ॥ येऽपि यात्मवादिनः 'पुरुष एवेदं सर्वमिति प्रतिपन्नास्तेऽपि महामोहमहोरगगरलपूरमू-181 २५
छितमानसा वेदितव्याः, तथाहि-यदि नाम पुरुषमात्ररूपमद्वैतं सत्त्वं तर्हि यदेतदुपलभ्यते सुखित्वदुःखित्वादि
दीप अनुक्रम [१४०]
SARELaturintamational
~453~