________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............. मूलं [४७]/गाथा ||८१...|| ....... पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्राक
[४७]
तत्सर्वं परमार्थतोऽसत् प्राप्नोति, ततश्चैवं स्थिते यदेतदुष्यते-'प्रमाणतोऽधिगम्य संसारनैगुंग्यं तद्विमुखया प्रज्ञया अज्ञानवाद्यतदुच्छेदाय प्रवृत्ति'रित्यादि तदेतदाकाशकुसुमसौरभवर्णनोपमानमवसेयं, अद्वैतरूपे हि तत्त्वे कुतो नरकादिमवभ्रम- धिकारः णरूपः संसारो ? यन्त्रैर्गुण्यमवगम्य तदुच्छेदाय प्रवृत्तिरुपपद्यते, यदप्युच्यते-'पुरुषमात्रमेवाद्वैत तत्त्वं, यत्तु संसारनैर्गुण्यं : भावभेददर्शनं च तत्सर्वदा सर्वेषामविगानप्रतिपत्तावपि चित्रे निनोन्नतमेददर्शनमिव प्रान्तमवसेयमिति, तदप्यचारु, एतद्विपयवास्तवप्रमाणाभावात् , तथाहि-नाविताभ्युपगमे किञ्चिदद्वैतग्राहकं ततः पृथग्भूतं प्रमाणमस्ति, द्वैतत्वप्रसक्तेः न च प्रमाणमन्तरेण निष्प्रतिपक्षा तत्त्वव्यवस्था भवति, मा प्रापत्सर्वस्य सर्वेष्टार्थसिद्धिप्रसङ्गः, तथा भ्रान्तिरपि प्रमाणभूताद्वैताद् भिन्नाऽभ्युपगन्तव्या, अन्य प्रमाणभूतमद्वैतमप्रमाणमेव भवेत् , तदव्यतिरेकात् , तत्स्वरूपवत् ,18 तथा च कुतस्तत्त्वव्ययस्था ?, भिन्नायां च भ्रान्तावभ्युपगम्यमानायां द्वैतं प्रसक्तमित्यद्वैतहानिः, अपि च-यदीदं सम्भाभाकुम्भाम्भोरुहादिभावमेददर्शनं भ्रान्तमुच्यते तर्हि नियमात्तदपि क्वचित्सत्यमवगन्तव्यं, अभ्रान्तदर्शनमन्तरेण ना-II न्तरयोगात्, न खलु येन पूर्वमासीविषो न रष्टस्तख रज्ज्यामासीविषभ्रान्तिरुपजायते, यदुक्तं-"मादृष्टपूर्वसर्पस, १० रज्यां सर्पमतिः कचित् । ततः पूर्वानुसारित्वाद्धान्तिरभ्रान्तिपूर्षिका ॥१॥" तत एवमप्यव्याहतो भेदः, अग्यच्चपुरुषाद्वैतरूपं तत्त्वमवश्यं परस्मै निवेदनीयं, नात्मने, आत्मनो व्यामोहाभायात्, बिमोहश्चेदद्वैतप्रतिपत्तिरेव न । भवेत्, अथोच्येत-यत एय व्यामोहोऽत एव तंत्रिस्यर्थमात्मनोऽद्वैतप्रतिपचिरास्थेया, तदयुक्तम्, एवं सत्सद्वैतप्रति- १३
दीप अनुक्रम [१४०]
SAREmainhinmarana
~454~