________________
आगम
(४४)
प्रत
सूत्रांक
[ ४७ ]
दीप
अनुक्रम [१४०]
[भाग-३८] “नन्दी” – चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [ ४७ ] / गाथा || ८९...|| ..... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
श्रीमलयगिरीया नन्दीवृत्तिः
॥२१६ ॥
ततो यदि शेषा अपि सुगतादयः सर्वज्ञा अभविष्यन् तर्हि तेषामपि देवाः पूजामकरिष्यन् न च कृतवन्तस्तस्मान्न ते सर्वज्ञाः, तदेतत्वदर्शनानुरागतरलितमनस्कतासूचकं, यतो वर्द्धमानखामिनो दिवः समागत्य देवास्तथा पूजां कृतवन्त इत्येतदपि कथमवसीयते ?, भगवतश्चिरातीतत्वेनेदानीं तद्भावग्राहकप्रमाणाभावात्, सम्प्रदायादवसीयते इति चेत् ननु सोऽपि सम्प्रदायो न धूर्त्त पुरुषप्रवर्त्तितः किन्तु सत्यपुरुषप्रवर्तित एवेति कथमवगन्तव्यं १, तद्राहकप्रमाणाभावात्, न चाप्रमाणकं वयं प्रतिपत्तुं क्षमाः, मा प्रापदप्रेक्षावत्ताप्रसङ्गः, अन्यच - मायाविनः स्वयमसर्वज्ञा अपि जगति स्वस्थ सर्वज्ञभावं प्रचिकटविपवस्तथाविधेन्द्र जालवशाद्दर्शयन्ति देवानितस्ततः सञ्चरतः स्वस्य च पूजादिकं कुर्वतः ततो देवागमदर्शनादपि कथं तस्य सर्वज्ञत्वनिश्चयः १, तथा चाह भावत् एव स्तुतिकारः समन्तभद्रः - 'देवागमन भोयानचामरादिविभूतयः । मायाविष्वपि दृश्यन्ते, नातस्त्वमसि नो महान् ॥ १ ॥" भवतु वा वर्द्धमानखामी सर्वज्ञः त थापि तत्सत्कोऽयमाचारादिक उपदेशो न पुनः केनापि धूर्त्तेन वयं विरचय्य प्रवर्त्तित इति कथमवसेयं ?, अतीकेन्द्रियत्वेनैतद्विषये प्रमाणाभावात्, अथवा भवत्वेषोऽपि निश्रयो यथाऽयमाचारादिक उपदेशो वर्द्धमानखामिन इति, तथापि तस्योपदेशस्यायमर्थौ नान्य इति न शक्यः प्रत्येतुं नानार्थी हि शब्दा लोके प्रवर्त्तन्ते तथादर्शनात् त-॥२१६ ॥ तोऽन्यथाऽप्यर्थसम्भावनायां कथं विवक्षितार्थनियमनिश्चयः १ अथ मन्येथास्तदात्वे तत एव सर्वज्ञात् साक्षाच्छ्रवणतो गौतमादेरर्थनियमनिश्चयोऽभूत् तत आचार्यपरम्परयेदानीमपि भवतीति, तदप्ययुक्तं यतो नाम गातमादिरपि
For Pasta Lise Only
~443~
अज्ञानवाद्यधिकारः १५
२०
२५
Janurary org