________________
आगम
(४४)
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्राक
[४७]
लमतिशकमधापकधवलितभित्तिगतरजोमल इव स कर्मसङ्गः स्वत एव शुभाध्यवसायपवनविक्षोभितोऽपयाति, म-IN|अक्रियाऽनसोऽभिनिवेशाभावश्चाज्ञानाभ्युपगमे समुपजायते, ज्ञाने सत्यभिनिवेशसम्भवात् , तस्मादज्ञानमेव मुमुक्षुणा मुक्ति-13 ज्ञानवाद्य
है।धिकारः पथप्रवृत्तेनाभ्युपगन्तव्यं न ज्ञानमिति, अन्यथ-भवेयुक्तो ज्ञानस्याभ्युपगमो यदि ज्ञानस्य निश्चयः का पार्येत या-181 वता स एव न पार्यते, तथाहि-सर्वेऽपि दर्शनिनः परस्परं भिन्नमेव ज्ञानं प्रतिपन्नाः ततो न निश्चयः कर्तुं शक्यतेकिमि जान सम्यग् नेदमिति ?, उक्तं च-"संवे य मिहो भिन्नं नाणं इह नाणिणो जओ विति । तीरइ न तो काउंविणिच्छओ एवमेयंति ॥१॥" अथोच्येत-इह यत्सकलवस्तुस्त्रोमसाक्षात्कारिभगवदुपदेशादुपजायते ज्ञान | तत्सम्यग नेतरत् , असर्वज्ञमूलत्वादिति, सत्यमेतत्, किन्तु स एव सकलवस्तुस्तोमसाक्षात्कारीति कथं ज्ञायते !, तद्वाहकप्रमाणाभावात.अपिच-सुगतादयोऽपि सोगतादिभिः सकलवस्तुस्तोमसाक्षात्कारिण इभ्यन्ते. तत्किं सुगतादिः । सकलवस्तुस्तोमसाक्षात्कारीति प्रतिपद्यतामस्माभिः किंवा भगवद्वर्द्धमानखामीति तदवस्थ एव निश्चयाभावः?, सादेतत्-किमत्र संशयेन ?, यस्य पादारविन्दयुगलं प्रणिणंसवो दिवौकसः परस्परमहमहमिकया विशिष्टविशिष्टतरविभूतिघुतिपरिकलिताः शतसहस्रसभेन विमाननिवहेन सकलमपि नभोमण्डलमाच्छादयन्तो महीमवतीर्य पूजादिकमातन्वन्ति स्म स भगवान् बर्द्धमानखामी सर्वज्ञो न शेषाः सुगतादयः, मनुष्या हि मूढमनस्का अपि सम्भाव्यन्ते न देवाः, १ स च मिथो मिन्नं ज्ञान मिह ज्ञानिनो यतो भुवने । शक्यते न ततः कर्तुं विनिधय एवमेतदिति ॥1॥
दीप अनुक्रम [१४०]
XACHCRACK
86
FarPranaswamincom
~442~