________________
आगम
(४४)
प्रत
सूत्रांक
[ ४७ ]
दीप
अनुक्रम [१४० ]
[भाग-३८] “नन्दी” – चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [ ४७ ]/ गाथा ||८१...|| .....
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४ ] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
श्रीमलयगिरीया मन्दीवृचिः
॥२१५।।
कार्यकारणभाव इति यदृच्छातः कचित्किञ्चिद्भवतीति प्रतिपत्तव्यं, न खल्वन्यथा वस्तुसद्भावं पश्यन्तोऽन्यथाऽऽत्मानं प्रेक्षावन्तः परिक्लेशयन्तीति, यथा च खतः षड्डिकल्पा लब्धाः तथा नास्ति परतः कालत इत्येवमपि षड्डिकल्पा उभ्यन्ते, सर्वेऽपि मिलिता द्वादश विकल्पा जीवपदे लब्धाः, एवमजीवादिषु पसु पदार्थेषु प्रत्येकं द्वादश २ विकल्पा लभ्यन्ते, ततो द्वादशभिः सप्त गुणिताश्चतुरशीतिर्भवन्ति अक्रियावादिनां विकल्पाः ॥ तथा कुत्सितं ज्ञानमज्ञानं तदेवामस्तीति अज्ञानिकाः, 'अतोऽनेकखरा 'दिति मत्वर्थीय इकप्रत्ययः, अथवाऽज्ञानेन चरन्तीति अज्ञानिकाः असञ्चिन्त्यकृतबन्धवैफल्यादिप्रतिपत्तिलक्षणाः, तथाहि ते एवमादुः-न ज्ञानं श्रेयः, तस्मिन् सति परस्परं विवादयोगतश्चिस| कालुष्यादिभावतो दीर्घतरसंसारप्रवृत्तेः तथाहि — केनचित्पुरुषेणान्यथा देशिते सति वस्तुनि विवक्षितो ज्ञानी ज्ञान| गर्वाध्मातमानसस्तस्योपरि कलुपचित्तस्तेन सह विवादमारभते, विवादे च क्रियमाणे तीव्रतीव्रतर चित्तकालुष्यभाव (स्त) - तोऽहङ्कारः ततश्च प्रभूततराशुभकर्म्मबन्धसम्भवः, तस्माच दीर्घतरः संसारः, तथा चोक्तम्- “अन्त्रेण अन्नहा देसि - यंमि भायंमि नाणगघेणं । कुणइ विवार्य कलुसियचित्तो तत्तो य से बंधो ॥ १ ॥” यदा पुनर्न ज्ञानमाश्रीयते तदा नाहङ्कारसम्भवो नापि परस्योपरि चित्तकालुष्यभावः ततो न कर्मबन्धसम्भवः, अपिच - सञ्चिन्त्य क्रियते कर्मबन्धः, स दारुणविपाकः, अत एव चावश्यंवेद्यः, तस्य तीत्राध्यवसायतो निष्पन्नत्वात्, यस्तु मनोव्यापारमन्तरेण कायवाकर्मवृत्तिमात्रतो विधीयते न तत्र मनसोऽभिनिवेशस्ततो नासाववश्यंवेद्यो नापि तस्य दारुणो विपाकः, केव
For Parts Only
~ 441 ~
अक्रिया
ज्ञानवाद्यधिकारः
२०
॥२१५॥
२५