________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
........... मूलं [४७]/गाथा ||८१...|| ............ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
क्रियावायधिकार
प्रत
सूत्राक
[४७]]
CREASED
भादिकम् । यत्किञ्चिजायते लोके, तदसी कारणं किल ॥१॥ किञ्च कालारते नेव, मुद्रपक्तिरपीक्ष्यते । थाल्या- दिसन्निधानेऽपि, ततः कालादसौ मता ॥२॥ कालाभावे च गोंदि, सर्प स्थादव्यवस्थया। परेष्टहेतुसद्भावमात्रादेव तलवात३॥कालः पचति भूतानि, कालः संहरति प्रजाः । कालः सुप्तेषु जागर्ति, कालो हि दुरतिक्रमः ॥४॥" अत्र 'परेष्टहेतुसद्भावमात्रादिति पराभिमतयनितापुरुषसंयोगादिमात्ररूपहेतुसद्भावमात्रादेव 'तदुद्भवादिति गर्भायुद्भवप्रसङ्गादिति, तथा कालः पचति-परिपाकं नयति परिणति नयति 'भूतानि' पृथिव्यादीनि, तथा काल: |संहरति प्रजा:-पूर्वपर्यायात् प्रच्याव्य पर्यायान्तरेण प्रजालोकान् स्थापयति, तथा कालः सुतेषु जनेषु जागर्ति, काल एव तं तं सुप्तं जनमापदो रक्षतीति भावः, तस्माद् हिः-स्फुटं दुरतिक्रमः अपार्नुमशक्यः काल इति । उक्तैनैव
प्रकारेण द्वितीयोऽपि विकल्पो वक्तव्यो, नवरं कालवादिन इति वक्तव्ये ईश्वरवादिन इति वक्तव्यं, तयथा-अस्ति पूजीवः खतो नित्य ईश्वरतः, ईश्वरवादिनच सर्व जगदीश्वरकृतं मन्यन्ते, ईश्वरं च सहसिद्धज्ञानवैराग्वधम्मैश्वर्यरूपचतु
तुष्टयं प्राणिनां स्वर्गापवर्गयोः प्रेरकमिति, तदुक्तम्-"ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः। ऐश्वर्यं चैव धर्मश्च, सहसिद्धं चतुष्टयम् ॥१॥ अन्यो(ज्ञो) जन्तुरनीशोऽयमात्मनः सुखदुःखयोः। ईश्वरप्रेरितो गच्छेत्स्वर्ग या श्वनमेव वा।
॥२॥" इत्यादि, एवं तृतीयो विकल्प आत्मवादिनां, आत्मवादिनो नाम 'पुरुष एवेदं सर्व मित्यादि प्रतिपन्नाः ।। ६ चतुर्थो विकल्पो नियतिवादिनां, ते घेवमाहुः-नियति म तत्त्वान्तरमस्ति यदशादेते भावाः सर्वेऽपि नियतेनैय]
दीप अनुक्रम [१४०]
RECIPKumarana
Hetaurary.orm
~438~