________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............. मूलं [४७]/गाथा ||८१...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
5456458
प्रत
सूत्रकृतागाधिकार सू.४७
सूत्राक
[४७]
अवाईणं बत्तीसाए वेणइअवाईणं तिण्हं तेसट्राणं पासंडिअसयाणं वूहं किच्चा ससमए ठाविजइ, सूअगडे णं परित्ता वायणा संविजा अणुओगदारा संखेजा वेढा संखेजा सिलोगा संखिजाओ निजुत्तीओसंखिज्जाओ पडिवत्तीओ, से णं अंगट्याए बिइए अंगे दो सुअक्खंधा तेवीसं अज्झयणा तित्तीसं उद्देसणकाला तित्तीसं समुदेसणकाला छत्तीसं पयसहस्साणि पयग्गेणं संखिज्जा अक्खरा अणंता गमा अणंता पज्जवा परित्ता तसा अणंता थावरा सासयकडनिबद्धनिकाइया जिणपन्नत्ता भावा आपविजंति परूविजंति दंसिजति निदंसिजति उवदंसिज्जति, से एवं आया से एवं नाया से एवं विपणाया एवं चरणकरणपरूवणा आघविजइ, सेत्तं सूअगडे २ (सू०१७) 'से कित'मित्यादि, अथ किं तत्सूत्रकृतं? 'सूच पैशून्ये' सूचनात्सूत्रं निपातनादूपनिष्पत्तिः, भावप्रधानचार्य सूत्रशब्दः, ततोऽयमर्थः-सूत्रेण कृतं, सूत्ररूपतया कृतमित्यर्थः, यद्यपि च सर्वमङ्गं सूत्ररूपतया कृतं तथापि रूढिवशादेतदेव सूत्रकृतमुच्यते, न शेषमझ, आचार्य आह-सूत्रकृतेन अथवा सूत्रकृते 'ण'मिति वाक्यालङ्कारे लोकः सूच्यते इत्यादि निगदसिद्धं यावत् 'असीयस्स किरियावाइसयस्से त्यादि, अशीत्यधिकत्य क्रियावादिशतस्य चतुर
दीप अनुक्रम [१४०]
Halalitaram.org
~436~