________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.............. मूलं [४५-४६]/गाथा ||८१...|| .............. पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
श्रीमलय-16
सूत्रकृतानाधिकार | सू.४७
सूत्रांक
[४५-४६]
दीप
एते सर्वेऽपि त्रसादयो निबद्धाः-सूत्रे खरूपतः उक्ता निकाचिताः-नियुक्तिसङ्ग्रहणिहेतूदाहरणादिभिरनेकधा व्यवस्थागिरीया |पिता जिनप्रज्ञसा भावाः-पदार्थाः आख्यायन्ते-सामान्यरूपतया विशेषरूपतया का कथ्यन्ते प्रज्ञाप्यन्ते-नामादिभे- नन्दीतिः दोपन्यासेन प्ररूप्यन्ते-नामादीनामेव भेदानां सप्रपञ्चस्वरूपकथनेन पृथग विभक्ताः ख्याप्यन्ते प्रदश्यते-उपमाप्रदर्श॥२१२॥
नेन यथा गौरिव गवय इत्यादि निदर्श्यन्ते-हेतुदृष्टान्तोपदर्शनेन उपदयन्ते-निगमनेन शिष्यबुद्धौ निःशवं व्यवस्थाप्यन्ते । साम्प्रतमाचाराङ्गग्रहणे फलं प्रतिपादयति-से एवं मित्यादि, 'स' इति आचाराङ्गग्राहकोऽभिसम्बध्यते, एवमात्मा-एवंरूपो भवति, अयमत्र भावः-अस्मिन्नाचाराङ्गे भावतः सम्यगधीते सति तदुक्तक्रियानुष्ठानपरिपालनात्साक्षान्मूर्त इवाऽऽचारो भवतीति, आह च टीकाकृत्-"तदुक्तक्रियापरिणामाव्यतिरेकात्स एवाचारो भवतीत्यर्थः" इति, तदेवं क्रियामधिकृत्योक्तं, सम्प्रति ज्ञानमधिकृत्याह-'एवं नाय'त्ति यथाऽऽचाराङ्गे निबद्धा भावास्तथा तेषां भावानां ज्ञाता भवति, तथा 'एवं विनाय'त्ति यथा नियुक्तिसङ्ग्रहणिहतूदाहरणादिभिर्विविध प्ररूपितास्तथा विविध ज्ञाता भवति, एवं चरणकरणप्ररूपणाऽऽचारे आख्यायते, 'सेत्तं आयारे' ति सोऽयमाचारः।
से किं तं सूअगडे?,सूअगडे णं लोए सूइज्जइ अलोए सूइजइ लोआलोए सूइज्जइ जीवा सूइज्जन्ति अजीवा सूइज्जति जीवाजीवा सूइजति ससमए सूइज्जइ परसमए सूइज्जइ ससमयपरसमए सूइज्जइ, सूअगडे णं असीअस्स किरियावाइसयस्स चउरासीइए अकिरिआवाईणं सत्तट्टीए अण्णाणि
२०
अनुक्रम [१३८
-१३९]
॥२१॥
२५
सूत्रकृत्-अंग सूत्रस्य शास्त्रिय परिचय: प्रस्तुयते
~435~