________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.............. मूलं [४५-४६]/गाथा ||८१...|| .............. पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
आचारागाधिकारः सू.४६
सूत्रांक [४५-४६]
दीप अनुक्रम [१३८
श्रीमलय- एवमेते सर्वेऽपि पिण्डिताः पञ्चाशीतिर्भवन्ति, अत्र सहगाथा-"सत्त (१) य छ २ चउ (३) चउरो (१) य छ (५) गिरीया
पंच (६) अटेव(७) सच (८) चउरो (९) य । एक्कार (१०)त्तिय (११) तिय (१२) दो (१३) तिय दो (१४-१५-१६) नन्दीवृत्तिः
सत्ते(२३)को(क) (२४) एको (२५) य ॥१॥" एवं समुद्देशनकाला अपि पञ्चाशीतिर्भावनीयाः, तथा पदाग्रेण-पदप-| ॥२१॥ तरिमानाष्टादश पदसहस्राणि, इह यत्रार्थोपलब्धिस्तत्पदं, अत्र पर आह-यदाऽऽचारे द्वौ श्रुतस्कन्धौ पञ्चविंशति-18
रध्ययनानि पदाग्रेण चाष्टादश पदसहस्राणि तर्हि यद् भणितं-"नववंभचरेमइओ अट्ठारसपयसहस्सिओ वेओ"इति तद्विरुध्यते, अत्र हि नवब्रह्मचर्याध्ययनमात्र एवाष्टादशपदसहस्रप्रमाण आचार उक्तः, असिंस्त्वध्ययने श्रुतस्कन्धरयात्मकः पञ्चविंशत्यध्ययनरूपोऽष्टादशपदसहस्रप्रमाण इति, ततः कथं न परस्परविरोधः १, तदयुक्तं, अभिप्रायाप[रिज्ञानात्, इह द्वौ श्रुतस्कन्धौ पञ्चविंशतिरध्ययनानि एतत्समग्रस्याचारस्य परिमाणमुक्तं,अष्टादशः पदसहस्राणि पुनः प्रथमश्रुतस्कन्धस्य नवब्रह्मचर्याध्ययनस्य, विचित्रार्थनिबद्धानि हि सूत्राणि भवन्ति, अत एव चैषां सम्यगावगमो गुरूपदेशतो भवति, नान्यथा, तथा चाह चूर्णिकृत्-"दो सुयखंधा पणवीसं अज्झयणाणि एवं आयरग्गसहियस्स आयारस्स पमाणं भणियं,अट्ठारसपयसहस्सा पुण पढमसुयक्खंघस्स नववंभचेरमइयस्स पमाणं, विचित्तअत्यनिबद्धाणि य सुचाणि गुरूवएसओ सिं अत्थो जाणियो"त्ति । तथा सञ्जयेयानि अक्षराणि, पदानां सबेयत्वात् , तथा 'अणंता |गमा' इति इह गमा:-अर्थगमा गृह्यन्ते, अर्थगमा नाम अर्थपरिच्छेदाः, ते चानन्ताः, एकस्मादेव सूत्रादतिशायि
RESCOCCASCARRCM
-१३९]
२५
~433~