________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............. मूलं [४५-४६]/गाथा ||८१...|| .............. पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्रांक
[४५-४६]
XXX
RA
दीप अनुक्रम [१३८
सेसा या पडिवत्तीओ सुत्तपडिबद्धा संखेज"त्ति, 'से 'मित्यादि, स आचारो 'ण'मिति वाक्यालकारे अङ्गार्थतया- आचार अनाथत्वेन, अर्थग्रहणं परलोकचिन्तायां सूत्रादर्थस्य गरीयस्त्वख्यापनार्थ, अथवा सूत्रार्थोभयरूप आचार इति ख्या- झाधिकार पनार्थ, प्रथममङ्गम् , एकारान्तता सर्वत्र मागधभाषालक्षणानुसरणाद्वेदितव्या, स्थापनामधिकृत्य प्रथममङ्गमित्यर्थः, जाम,४६ तथा द्वौ श्रुतस्कन्धौ-अध्ययनसमुदायरूपी, पञ्चविंशतिरध्ययनानि, तद्यथा-"सत्थपरिना (१) लोगविजओ (२) |सीओसणिज (३) संमत्तं (४)। आवंति (५) धुय (६) विमोहो (७) महापरिन्नो (८) वहाणसुयं (९)॥१॥" एतानि |नवाध्ययनानि प्रथमश्रुतस्कन्धे, "पिंडेसण (१) सेजि (२) रिया (३) भासज्जाया (१) य वत्य (५) पाएसा (६)। उग्गहपडिमा (७) सत्तसत्तिक्कया (१४)य भावण (१५) विमुत्ती (१६)॥१॥" अत्र 'सेजिरिय'त्ति शय्याऽध्ययनमीयर्याअध्ययनं च 'वत्यपाएस'त्ति वखैपणाध्ययनं पात्रपणाध्ययनं च.अमनि पोडशाध्ययनानि द्वितीयश्रुतस्कन्धे, एवमेतानि निशीथवजानि पञ्चविंशतिरध्ययनानि भवन्ति, तथा पञ्चाशीतिरुद्देशनकालाः, कथमिति चेत् ?, उच्यते, इहालस्य श्रुतस्कन्धस्याध्ययनस्योद्देशकस्य चैक एवोद्देशनकालः, एवं शत्रपरिज्ञायां सप्तोद्देशनकालाः लोकविजये पद् शीतोप्णीयाध्ययने चत्वारः सम्यक्त्वाध्ययने चत्वारः लोकसाराध्ययने षट् धुताध्ययने पञ्च विमोहाध्ययनेऽष्टौ महाप
रिज्ञायां सप्त उपधानश्रुते चत्वारः पिण्डैषणायामेकादश शय्यैषणाध्ययने त्रयः ईर्याध्ययने त्रयः भाषाध्ययने द्वौ वस्त्रैपगणाध्ययने द्वी पात्रेपणाध्ययने द्वौ अवग्रहप्रतिमाध्ययने द्वौ सप्त सप्तकिकाऽध्ययनेषु भावनायामेको विमुक्तावेकश्च, १३
-१३९]
weredturary.com
~432~