________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.............. मूलं [४५-४६]/गाथा ||८१...|| ......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्रांक
श्रीमलय- गिरीया नन्दीवृत्तिः ॥२१॥
[४५-४६]
दीप
उपवूह थिरीकरणे वच्छल्ल पभावणे अट्ट॥१॥" प्रभावकाश्च तीर्थस्वामी द्रष्टव्याः-'अईसेस इडियायरिय वाई धम्मकहिआचाराखयग नेमित्ती । विजा रायागणसंमया य तित्थं पभावति ॥१॥' चारित्राचार:-'पणिहाणजोगजुत्तो पंचहिंझाधिक समिईहिँ तिहि उगुत्तीहि । एस चरित्तायारो अट्ठविहो होइ नायवो ॥१॥ तपआचारः-वारसविहंमिवि तवे
१५ अभितरवाहिरे जिणुबइठे । अगिलागू अणाजीवी नायवो सो तवायारो ॥१॥' वीर्याचार:-'अणिगूहिअबलविरिओ परकमइ जो जहुत्तमाउत्तो । जुंजइ य जहाधाम नायवो वीरियायारो ॥१॥' 'आयारे ण'मित्यादि, आचारे 'ण'मिति वाक्यालङ्कारे 'परित्ता' परिमिता तं तं प्रज्ञापकं पाठकं चाधिकृत्याद्यन्तोपलब्धिः अथवा उत्सर्पिणीमचसर्पिणीं वा प्रतीत्य परीता वा द्रष्टव्या, काऽसावित्साह-वाचना' वाचना नाम सूत्रस्वार्थस्य वा प्रदानं, यदि पुनः सामान्यतः प्रवाहमधिकृत्य चिन्यते तदाऽनन्ता, तथा चाह चूर्णिणकृत्-"सुत्तस्स अत्थस्स वा पयाणं वायणा, सा परित्ता, अणंता न भवति, आईअंतोवलंभणओ, अहबा उस्सप्पिणीओसप्पिणीकालं पडुच्च परित्ता, तीयाणागयसबद्धं च पडुच अणंता" इति, तथा सङ्ख्येयान्यनुयोगद्वाराणि-उपक्रमादीनि, तानि बध्ययनमध्ययनं प्रति प्रवत्तन्ते, अध्ययनानि च सञ्जयेयानीतिकृत्या, तथा सङ्खबेया वेढा, बेढो नाम छन्दोविशेषः, तथा सझयेयाः श्लोकाः-15 सुप्रतीताः, तथा सपेया नियुक्तयः, तथा सोयाः प्रतिपत्तयः, प्रतिपत्तयो नाम द्रव्यादिपदार्थाभ्युपगमाः प्रतिमाधभिग्रहविशेषा वा, ताः सूत्रनिबद्धाः सङ्ख्येयाः, आह च चूर्णिणकृत्-“दघाइपयत्यम्भुवगमा पडिमादभिग्गदयि-16 २५
अनुक्रम [१३८-१३९]
992-%259-
4
~431~