________________
आगम
(४४)
प्रत
सूत्रांक
[४५-४६]
दीप
अनुक्रम
[१३८
-१३९]
[भाग-३८] “नन्दी” – चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [४५-४६] / गाथा ||८१...||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४ ] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
श्रीमलयगिरीया नन्दीवृत्तिः
॥२०९॥
Educat
दंसणायारे चरितायारे तवायारे वीरियाआरे, आयारे णं परित्ता वायणा संखेजा अणुओगद्वारा संखिजा वेढा संखेज्जा सिलोगा संखिजाओ निजुत्तीओ संखिज्जाओ पडिवत्तीओ, से अंगाए पढने अंगे, दो सुअक्खंधा, पणुवीसं अज्झयणा, पंचासीई उद्देसणकाला, पंवासी समुदेसणकाला, अट्ठारस पयसहस्साणि पयग्गेणं, संखिजा अक्खरा अनंता गमा अनंता पज्जवा परित्ता तसा अणंता धावरा सासयकडनिबद्धनिकाइआ जिणपण्णत्ता भावा आघविज्जति पन्नविजंति परूविज्जति दंसिजंति निदंसिजंति उवदंसिज्जंति, से एवं आया से एवं नाया एवं विष्णाया एवं चरणकरणपरूवणा आघविज्जइ, से तं आयारे ॥ (सू० ४६ )
अथ किं तदङ्गप्रविष्टं ?, सूरिराह - अङ्गप्रविष्टं द्वादशविधं प्रज्ञप्तं, तद्यथा - 'आचारः सूत्रकृत' मित्यादि, अथ किं तदाचार इति ?, अथवा कोऽयमाचारः १, आचार्य आह— 'आयारेण' मित्यादि, आचरणमाचारः आचर्यते इति वह आचारः, पूर्वपुरुषाचरितो ज्ञानाद्यासेवनविधिरित्यर्थः, तत्प्रतिपादको ग्रन्थोऽप्याचार एवोच्यते, अनेनाचारेण करणभूतेन अथवा आचारे आधारभूते 'ण'मिति वाक्यालङ्कारे श्रमणानां प्रागनिरूपितशब्दार्थानां वाह्याभ्यन्तरग्रन्थरहितानाम्, आह-- श्रमणा निर्ग्रन्था एव भवन्ति तत्किमर्थं निर्ग्रन्थानामिति विशेषणं १, उच्यते, शाक्यादि
आचार-अंग सूत्रस्य शास्त्रिय परिचयः प्रस्तुयते
For Parts Only
~429~
आचारा
नाघि०
सू. ४६
१५
२०
॥२०९॥
२४