________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............. मूलं [४४]/गाथा ||८१...|| ........... पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्राक
[४४]
तदेतदसमीचीन, यतः प्राजकाचार्यमेवाधिकृत्य शिष्यभावो निषिध्यते, न तु तीर्थकरोपदिष्टशासनप्रतिपन्नत्वेनापि, अङ्गाप्रविततो न कश्चिदोषः, तथा च तेषां ग्रन्थः-"इह तित्थे अपरिमाणा पइन्नगा, पइन्नगसामिअपरिमाणतणओ, कितानि इह सुत्ते पत्तेयबुद्धपणीयं पइन्नगं माणियचं, कम्हा?, जम्हा पइण्णगपरिमाणेण चेव पत्तेयबुद्धपरिमाणं कीरद, (इति) भणियं 'पत्तेयबुद्धावि तत्तिया चेवत्ति, चोयग आह-'नणु पत्तेयबुद्धा सिस्सभावो य विरुज्झए' आयरिओ आह-12 तित्थयरपणीयसासणपडिवन्नत्तणओ तस्सीसा हवंती"ति, अन्ये पुनरेवमातुः-सामान्येन प्रकीर्णकैस्तुल्यत्वात् प्रत्येक-18 बुद्धानामत्राभिधानं, न तु नियोगतः प्रत्येकबुद्धरचितान्येव प्रकीर्णकानीति, 'सेत्त'मित्यादि, तदेतत्कालिक, तदेतदावश्यकव्यतिरिक्तं, तदेतदनप्रविष्टमिति ।
से किं तं अंगपविटुं ?, अंगपविटुं दुवालसविहं पण्णत्तं, तंजहा-आयारो १ सूयगडो २ ठाणं ३ समवाओ ४ विवाहपन्नत्ती ५ नायाधम्मकहाओ ६ उवासगदसाओ७ अंतगडदसाओ ८अणुचरोववाइअदसाओ ९ पण्हावागरणाई १० विवागसुअं ११ दिट्रिवाओ १२ (सू०४५) से किं तं आयारे?, आयारे णं समणाणं निग्गंथाणं आयारगोअरविणयवेणइयसिक्खाभासाअभासाचरणकरणजायामायावित्तीओ आघविजंति, से समासओ पंचविहे पण्णत्ते, तंजहा-नाणायारे
दीप अनुक्रम [१३७]
अङ्गप्रविष्ठ सूत्रस्य १२ भेदा:
~428~