________________
आगम
(४४)
प्रत सूत्रांक
[४४]
दीप
अनुक्रम [१३७]
[भाग-३८] “नन्दी” – चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [ ४४]/गाथा ||८१...|| ..... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
श्रीमलयगिरीया
पसन्नलेसे समसुहासणत्थे उपउत्ते समाणे समुद्वाणसुयज्झयणं परियहेइ, तं च एकं दो तिन्नि वा वारे, ताहे से कुले वागामे वा जाव रायहाणी वा पट्टचित्ते पसत्थं मंगलं कलयलं कुणमाणे मंदाए गईए सललियं आगच्छ समुद
नन्दीवृत्तिः ॐ डिए आवासइत्तिवृत्तं भवइ, सम्म उ (मु) वाणसुयंति वत्तवे वकारलोवाओ समुद्वाणसुर्यति भणियं, तहा जइ अप्पणावि
॥२०७॥
पुण्वुट्टियं गामाइ भवइ तहावि जड़ से समणे एवंकथसंकप्पे अज्झयणं परियह तओ पुणरवि आवासेइ" तथा 'नागपरियावणिय'त्ति नागाः - नागकुमारास्तेषां परिज्ञा यस्यां ग्रन्थपद्धती भवति सा नागपरिज्ञा, तस्याचेयं चूर्णिणकृतोपदर्शिता भावना - " जाहे तं अज्झयणं समणे निग्गंधे परियट्ठेइ ताहे अकयसंकप्पस्सवि ते नागकुमारा तत्थस्था चैव तं समणं परियाणंति-वंदति नमसंति बहुमाणं च करेंति, सिंगनादितकज्जेसु य वरदा भवंति" तथा "निरयाव|लियाओत्ति यत्रावलिकाप्रविष्टा इतरे च नरकावासाः प्रसङ्गतस्तगामिनश्च नरास्तिर्यञ्चो वा वर्ण्यन्ते ता निरयाव लिकाः, एकस्मिन्नपि ग्रन्थे वाच्ये बहुवचनं शब्दशक्तिखाभान्यात्, यथा पञ्चाला इत्यादी, तथा 'कल्पिका' इति याः | सौधर्मादिकल्पगतवक्तव्यतागोचरा ग्रन्थपद्धतयस्ताः कल्पिकाः, एवं कल्पातंसिका द्रष्टव्याः, नवरं तासामियं चू र्णिकृतोपदर्शिता भावना - 'सोहम्मीसाणकप्पेसु जाणि कप्पविमाणाणि ताणि कप्पवर्डिसताणि जासु वणिजंति तेसु कप्पवर्डिसएस विमाणेषु देवी जा जेण तत्रोविसेसेण उबवण्णा एयंपि वण्णिजइ ताओ कप्पवाडेंसियाओ बुचंति' तथा 'पुष्पिता' इति यासु ग्रन्थपद्धतिषु गृहवासमुत्कलन परित्यागेन प्राणिनः संयमभावपुष्पिताः सुखिता उषिता भूयः
Educat
For Parata Use Only
~425~
उत्कालिकाधि०
२०
॥२०७॥ २५
r