________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............. मूलं [४४]/गाथा ||८१...|| .......... ................. पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
उत्कालि
प्रत
ॐ%85%
काधिक
सूत्राक
[४४]
BA
MIनिबद्धत्तणो चलियासणसंभमुभंतलोयणे पउत्तावही वियाणियटे पहढे चलचबलकुंडलधरे दिवाए जुईए दिवाए। विभूईए दिवाए गईए जेणामेव से भयवं समणे णिग्गंथे अज्झयणं परियट्टेमाणे अच्छइ तेणामेव उवागच्छइ, उवागच्छिता| भत्तिभरोणयवयणे विमुक्यरकुसुमगंधवासे ओवयइ, ओवइत्ता ताहे से समणस्स पुरओ ठिचा अंतट्ठिए(रिकुखटिए)। कयंजली उपउत्ते संवेगविसुज्झमाणज्झवसाणे तं अज्झयणं सुणमाणे चिट्ठइ, संमत्ते अज्झयणे भणइ-भव ! सुसज्झाइयं २ वरं वरेहित्ति, ताहे से इहलोयनिप्पिवासे समतिणमुत्ताहललेडुकंचणे सिद्धिवररमणिपडिबद्धनिब्भराणुरागे समणे पडिभणइ-न मे णं भो ! वरेणं अट्ठोत्ति, ततो से अरुणे देवे अहिगयरजायसंवेगे पयाहिणं करता बंदइ नमसइ [वंदित्ता नमसित्ता पडिगच्छइ" एवं गरुडोपपातादिष्यपि भावना कार्या, तथा 'उत्थानश्रुत'मिति उत्थानम्-उदसनं तद्धेतुः श्रुतमुत्थानश्रुतं, तच्च शृङ्गनादिते कायें उपयुज्यते, अत्र चूर्णिणकारकृता भावना-"सजेगस्स कुलस्स वा गामस्स वा नगरस्स वा रायहाणीए वा समणे कयसंकप्पे आसरुत्ते चंडकिए अप्पसने अप्पसनलेसे विस-| मासुहासणत्थे उबउत्ते समाणे उट्ठाणसुयज्झयणं परियट्टेइ, तं च एकं दो वा तिणि वा वारे, ताहे से कुले वा गामे वा जाव रायहाणी या ओहयमणसंकप्पे बिलबते दुयं २ पहायते उद्रेह-उचसतित्ति भणियं होई"ति, तथा 'समुत्थानश्रुत'मिति समुपस्थान-भूयस्तत्रैव वासनं तद्धेतुः श्रुतं समुपस्थानश्रुतं, वकारलोपाच सूत्रे समुठ्ठाणसुयंति पाठः, तस्स चेयं भावना-"तओ समत्ते कजे तस्सेव कुलस्स वा जाव रायहाणीए वा से चेव समणे कयसंकप्पे तुट्टे पसन्ने
दीप अनुक्रम [१३७]
~424~