________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
................ मूलं [४४]/गाथा ||८१...|| .......... पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
आवश्यक| कालिकोकालिकानि
सूत्राक
[४४]
गसहस्साई मज्झिमगाणं जिणवराणं चोदसपइन्नगसहस्साणि भगवओ बद्धमाणसामिस्स, अहवा जस्स जत्तिआ सीसा उप्पत्तिआए वेणइआए कम्मियाए पारिणामिआए चउविहाए बुद्धीए उववेआ तस्स तत्तिआई पइण्णगसहस्साई, पत्तेअबुद्धावि तत्तिआ चेव, सेत्तं कालिअं, सेत्तं आवस्सयवइरित्ते, से तं अणंगपविटुं । (सू० ४४) अथ किं तद्गमिकं?, इहादिमध्यावसानेषु किश्चिद्विशेषतो भूयो भूयस्तस्यैव सूत्रस्योचारणं गमः, तत्रादौ-"सुयं| मे आउसंतेणं भगवया एवमक्खायं इह खलु" इत्यादि, एवं मध्यावसानयोरपि यथासम्भवं द्रष्टव्यं, गमा अस्य वि-1
धन्ते इति गमिकं, 'अतोऽनेकखरा'दिति मत्वर्थीय इकप्रत्ययः, उक्तं च चूर्णी-"आई मझेऽवसाणे वा किंचिवि&ासेसजुत्तं दुगाइसयग्गसो तमेव पढिजमाणं गमियं भन्नई"त्ति. तच्च गमिकं प्रायो राष्टिवादः, तथा चाह-'गमियं दि-1
हीवाओ, तद्विपरीतमगमिकं, तथ प्राय आचारादि कालिकश्रुतम् , असदृशपाठात्मकत्वात्, तथा चाह-'अगमियं कालियमय 'सेच मित्यादि,तदेतद्ग्रमिकमगमिकं च । 'तं समासओं' इत्यादि, तद्गमिकमगमिक च, अथवा तत्-सामान्यतः श्रुतमर्हदुपदेशानुसारि समासतः-सङ्केपेण द्विविधं प्रज्ञसं, तद्यथा-अङ्गप्रविष्टमजवायं च, अत्राह-ननु पूर्वमेव चतु
दीप अनुक्रम [१३७]
AA%8495359
आदी मध्येऽत्रसाने वा किनिद्विशेषयुक्त यादिशताप्रशः तदेव पञ्च मानं गमिक मण्यते ।।
~416~