________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्तिः)
................ मूलं [४४]/गाथा ||८१...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
श्रीमलय-14 गिरीया नन्दीवृत्तिः ॥२०२॥
आवश्यक कालिको कालि
प्रत
सूत्राक
कानि
[४३]
कपिआकप्पिअं चुल्लकप्पसुझं महाकप्पसु उववाइ रायपसेणि जीवाभिगमो पण्णवणा महापण्णवणा पमायप्पमायं नंदी अणुओगदाराई देविंदत्थओ तंदुलवेआलिअं चंदाविज्झयं सूरपण्णत्ती पोरिसिमंडलं मंडलपवेसो विजाचरणविणिच्छओ गणिविजा झाणविभत्ती मरणविभत्ती आयविसोही वीयरागसुअं संलेहणासुअं विहारकप्पो चरणविही आउरपञ्चक्खाणं महापच्चक्खाणं एवमाइ, से तं उकालिासे किं तं कालिअं?, कालिअं अणेगविहं पण्णसं, तंजहा-उत्तरज्झयणाइंदसाओ कप्पो ववहारो निसीहं महानिसीहं इसिभासिआई जंबृदीवपन्नची दीवसागरपन्नत्ती चंदपन्नत्ती खुड्डिआ विमाणपविभत्ती महल्लिआ विमाणपविभत्ती अंगचूलिआ वग्गचूलिआ विवाहचूलिआ अरुणोववाए वरुणोववाए गरुलोववाए धरणोववाए वेसमणोववाए वेलंधरोववाए देविंदोववाए उटाणसुए समुट्ठाणसुए नागपरिआवणिआओ निरयावलियाओ कप्पिआओ कप्पवडिंसिआओ पुप्फिआओ पुप्फचूलिआओ वहीदसाओ, एवमाइयाई चउरासीई पइन्नगसहस्साई भगवोअरहओ उसहसामिस्स आइतित्थयरस्स तहा संखिज्जाई पइन्न
दीप
अनुक्रम [१३६]
॥२
॥
4645
~415~