________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
........... मूलं [४३/गाथा ||८१...|| .......... ................. पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्रांक [४३]
सम्पनीपोत, न चैतदृष्टमिष्टं वा, सर्वस्य सर्वथा खभावातिरस्काराद् , अत्रैव दृष्टान्तमाह-सुहवी'त्यादि, सुष्टुपि मेघस- आवश्यक| मुदये भवति प्रभा चन्द्रसूर्ययोः, इयमत्र भावना-यथा निविडनिविडतरमेघपटलैराच्छादितयोरपि सूर्याचन्द्रमसोनेंकान्तेन तत्प्रभानाशः सम्पद्यते,सर्वस्य सर्वथा खभावापनयनस्य कर्तुमशक्यत्वात् , एवमनन्तानन्तैरपि ज्ञानदर्शनावरण
त्कालि.
कानि कर्मपरमाणुभिरेकैकस्यात्मप्रदेशस्याऽऽवेष्टितपरिवेष्टितस्यापि नैकान्तेन चैतन्यमात्रस्या[प्य] भावो भवति, ततो यत्सर्व४ाजघन्यं तन्मतिश्रुतात्मकमतः सिद्धोऽक्षरस्थानन्ततमो भागो नित्योद्घाटितः, तथा च सति मतिज्ञानस्य श्रुतज्ञानस्य५ चानादिभावः प्रतिपद्यमानो न विरुध्यते इति स्थितं । 'सेत्त'मित्यादि, तदेतत् सादि सपर्यवसितमनायपर्यवसितं च ॥18
से किं तं गमिअं?, २ दिदिवाओ, अगमिअंकालिअंसु, सेत्तं गमिश्र, सेतं अगमिअं । अहवा तं समासओ दुविहं पण्णत्तं, तंजहा-अंगपविटुंअंगबाहिरं च।से किं तं अंगबाहिरं?, अंगबाहिर दुविहं पण्णत्तं, तंजहा-आवस्सयं च आवस्सयवइरितं च । सेकिंतं आवस्सयं?, आवस्सयं छविहं पण्णतं, तंजहा-सामाइअं चउवीसत्थवो वंदणयं पडिकमणं काउस्सग्गो पच्चक्खाणं, सेतं आवस्सयं। से किं तं आवस्सयवइरितं?,आवस्सयवइरितं दुविहं पपणतं, तंजहा-कालिअं च कालिअंच। से किं तं उकालिअं?, उक्कालिअं अणेगविहं पण्णत्तं, तंजहा-दसवेआलिअं
दीप
अनुक्रम [१३६]
I
mational
श्रुतस्य गमिक-अगमिक एवं अङ्गप्रविष्ठ-अनङ्गप्रविष्ठ भेदानां वर्णनम्
~414~