________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:) .................... मूलं [-]/गाथा ||१|| ...........
........................... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४५] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत सूत्रांक ||१||
दीप
सम्मूढानां, यथा हि मानवा लकुटादिप्रहारजर्जरीकृतशिरःप्रभृत्यवयवा वेदनातिशयभावतः सम्मूढचेतना नातीव परत्र संक्लिश्यमाना उपलभ्यन्ते, तथा नारका अपि सदैव द्रष्टव्याः, ततः तथाविधतीत्रसंक्लेशाभावात् नारकाणां नाभिनवप्रभूततरपापोपचयः, यद्येवं तर्हि सम्मोहो महोपकारी, तथाहि-सम्मोहवशान परत्रातीव संक्लेशः, तीवेदनाभावतश्च प्राग्वद्धपापकर्मपरिक्षयः, सम्मोहश्च हिंस्रब्यापारादुपजायते, ततो हिंसका महोपकारिण इति सिमस्मत्समीहितं, तदयुक्तस्, हिंसकानां परपीडोत्पादनतः क्लिष्टकर्मवन्धप्रसक्तेः, न खलु पापस्य परपीडामतिरिच्यान्यन्निवन्धनमीक्षामहे, यदि स्वात्तर्हि मुक्तानामपि पापबन्धप्रसङ्गः, तेषामाहंसकत्वात् , ततः कथमिव सचेतनो मनसाऽपि परं व्यापादयितुमुत्सहते ? इत्यलं पापचेतोभिः सह प्रसङ्गेन । तथा 'जयति जगत्पितामहः' इति (ग्रन्थानं
५३७) इह जगच्छब्देन सकलसत्त्वपरिग्रहः, ततश्च जगतां-सकलसत्त्वानां नरकादिकुगतिविनिपातभयापायरक्ष&णात् पितेव पिता-सम्यग्दर्शनमूलोत्तरगुणसंहतिखरूपो धर्मः, स हि दुर्गती प्रयततो जन्तून् रक्षति शुभे च निःश्रेय
सादौ स्थाने स्थापयति, तथा चोक्तं निरुक्तिशास्त्रवेदिभिः- "दुर्गतिप्रसृतान् जन्तून् , यस्माद्धारयते ततः। धत्ते चैतान् | MIशुभे स्थाने, तस्माद्धर्म इति स्मृतः॥१॥" ततः सकलस्थापि प्राणिगणस्य पितृतुल्यः, तस्यापि च पिता भगवान् ,अर्थतः तेन प्रणीतत्वात् , ततो भगवान् जगत्पितामहः, जयतीति पुनः क्रियाभिधानं स्तवाधिकाराददुष्टम् , उक्तं च-"सज्झायझाण१ खाध्यागण्यानतपऔषधेषु उपदेशरस्तुतिप्रदानेषु । सङ्कलोत्कीर्तनेषु च न भवन्ति पुनर कोषातु ॥ १॥
अनुक्रम
ASCANCE
Nana
~ 40~