________________
आगम
(४४)
प्रत
सूत्रांक
||R||
दीप
अनुक्रम
[२]
[भाग-३८] “नन्दी” - चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [-]/गाथा ||२||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
श्रीमलयगिरीया नन्दीवृत्तिः
।। १५ ।।
तब ओसहेसु उवएसथुपयाणेसुं। संतगुणकित्तणेसु य न होंति पुणरुत्तदोसा उ || १ ||” अनेनापि परार्थसम्पदमाह, 'भग- ४ सर्वश्रुता| वानिति' भगः - समत्रैश्वर्यादिलक्षणः, आह च- "ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः । धर्मस्याथ प्रयत्नस्य, पण्णांनां भगवती मूलत्वं. भग इतीङ्गना ॥ १ ॥" भगोऽस्यास्तीति भगवान्, अनेन खपरार्थसम्पदमाह, खपरोपकारित्वादैश्वर्यादेः । तदेवमना- १५ दिमन्तोऽनन्तास्तीर्थकृत इति ज्ञापनार्थ सामान्यतस्तीर्थकुन्नमस्कारमभिधाय साम्प्रतं सकलसांसारिकदुःखातङ्कसमुच्छेदाप्रतिहतशक्तिपरमौषधकल्पप्रवचनप्रतिपादकतयाऽऽसन्नोपकारित्वाद्वर्त्तमानतीर्थाधिपतेर्भगवद्वर्द्धमानखामिनो
नमस्कारमभिधित्सुराह
जयइ सुआणं पभवो तित्थराणं अपच्छिमो जयइ । जयइ गुरू लोगाणं जयड़ महप्पा महावीरो ॥ २ ॥ जयतीति पूर्ववत्, श्रुतानां खदर्शनानुगतसकलशास्त्राणां प्रभवन्ति सर्वाणि शास्त्राण्यस्मादिति प्रभवः - प्रथममुत्पत्तिकारणं, तदुपदिष्टमर्थमुपजीव्य सर्वेषां शास्त्राणां प्रवर्त्तनात्, परदर्शनशास्त्रेष्वपि हि यः कश्चित्समीचीनोऽर्थः संसारासारतास्वर्गापवर्गादिहेतुः प्राण्य हिंसादिरूपः स भगवत्प्रणीतशास्त्रेभ्य एव समुद्धृतो वेदितव्यो न खल्वतीन्द्रियार्थपरिज्ञानमउन्तरेणातीन्द्रियः प्रमाणावाधितोऽर्थः पुरुषमात्रेणोपदेष्टुं शक्यते, अविषयत्वात्, न चातीन्द्रियार्थपरिज्ञानं परतीर्थिकानामस्तीत्येतदग्रे वक्ष्यामः, ततस्ते भगवत्प्रणीतशास्त्रेभ्यो मौलं समीचीनमर्थलेशमुपादाय पश्चादभिनिवेशवशतः स्वस्खमत्यनु
भगवत् वर्धमानस्वामीन: स्तुति
For Pasta Lise Only
~ 41~
२०
।। १५ ।।
२५
nary org