________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
........... मूलं [४०/गाथा ||८१...|| ......... पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्राक
तव्यः, तस्याभिसन्धिपूर्वकमिष्टानिष्टप्रवृत्तिनिवृत्त्यसम्भवात् , या अपि चाहारादिसंज्ञाः पृथिव्यादीना वर्तन्ते ता अप्य---- संस्यसंहित्यन्तमव्यक्तरूपा इति तदपेक्षयापि न तेषां संज्ञित्वव्यपदेशः, उक्तं च भाष्यकृता-"जे पुण संचिंतेउं इट्ठाणिढेसु श्रुतं विसयवत्थूसुं । वत्तंति नियत्तंति य सदेहपरिपालणाहेउं ॥१॥ पापण संपइ थिय कालंमि न याइदीहकालण्णू ।। ... माते हेउवायसण्णी निश्चिट्ठा होंति अस्सण्णी ॥२॥" अन्यत्रापि हेतूपदेशेन संज्ञित्वमाश्रियोक्तं-'कृमिकीटपतङ्गाद्याः
समनस्काः जङ्गमाश्चतुर्भेदाः । अमनस्काः पञ्चविधाः पृथिवीकायादयो जीवाः॥१॥'सेत्त'मित्यादि, सोऽयं हेतूप-14 देशेन संज्ञी। 'से किं तमित्यादि, अथ कोऽयं दृष्टिवादोपदेशेन संज्ञी ?, दृष्टिः दर्शन-सम्यक्त्वादि वदनं वादः दृष्टीनां वादो रष्टिवादस्तदुपदेशेन, तदपेक्षयेत्यर्थः, आचार्य आह-दृष्टिवादोपदेशेन संज्ञिश्रुतस्य क्षयोपशमेन संज्ञी लभ्यते,
संज्ञानं संज्ञा-सम्यग्ज्ञानं तदस्यास्तीति[स] संज्ञी-सम्यग्दृष्टिस्तस्य यच्छ्रतं तत्संज्ञिश्रुतं, सम्यश्रुतमिति भावार्थः, तस्य लाक्षयोपशमेन-तदावारकस्य कर्मणः क्षयोपशमभावेन संज्ञी लभ्यते, किमुक्तं भवति ?-सम्यग्यष्टिः क्षायोपक्षमिकज्ञा
नयुक्तो दृष्टिवादोपदेशेन संज्ञी भवति, स च यथाशक्ति रागादिनिग्रहपरो वेदितव्यः, स हि सम्यग्दृष्टिः सम्यग्ज्ञानी या यो रागादीन् निगृह्णाति, अन्यथा हिताहितप्रवृत्तिनिवृत्त्यभावतः सम्यग्दष्टित्वाद्ययोगात् , उक्तं च-"तज्ज्ञान
दीप अनुक्रम [१३३]
ये पुनः संचिन्त्य इष्यनिषु विषयवस्तुषु । वर्तन्ते निवर्तन्ते च खदेडपरिपालनाहेतोः॥१॥ प्रायेण साधत एव काले ने चातिदीघकालकाः । ते देववादसोहनः निवेधा भवन्त्यशिनः ॥२॥
~392~