________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.............. मूलं [४०]/गाथा ||८१...|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
सूत्राक
[४०]
श्रीमलय
मेव न भवति यस्मिन्नुदिते विभाति रागगणः । तमसः कुतोऽस्ति शक्तिर्दिनकरकिरणाग्रतः स्थातुम् १ ॥१॥" सम्यक: गिरीया अन्यस्तु मिथ्यादृष्टिरसंज्ञी, तथा चाह–'असंजिश्रुतस्य' मिथ्याश्रुतस्य क्षयोपशमेनासंज्ञीति लभ्यते, 'से 'मित्यादि
मिथ्याश्रुतं नन्दीपत्तिः
निगमनं, सोऽयं रष्टिवादोपदेशेन संज्ञी। तदेवं संजिनविभेदत्यात् श्रुतमपि तदुपाधिभेदात् त्रिविधमुपन्यस्तं । अत्राह-15 ॥१९ ॥ ननु प्रथमं हेतूपदेशेन संज्ञी वक्तुं युज्यते, हेतूपदेशेनाल्पमनोलब्धिसम्पन्नस्यापि द्वीन्द्रियादेः संज्ञित्वेनाभ्युपगतत्वात्
तस्य चाविशुद्धतरत्वात् , ततः कालिक्युपदेशेन हेतूपदेशसंज्ञापेक्षया कालिक्युपदेशेन संझिनो मनःपर्याप्तियुक्ततया विशुद्धत्वात् , तकिमर्थमुत्क्रमोपन्यासः?, उच्यते, इह सर्वत्र सूत्रे यत्र कचित् संज्ञी असंही वा परिगृपते तत्र सर्व
प्रापि प्रायः कालिक्युपदेशेन गृह्यते न हेतूपदेशेन नापि रष्टिवादोपदेशेन, तत एतत्सम्प्रत्ययार्थ प्रथमं कालिक्युप४देशेन संज्ञिनो ग्रहणं, उक्तं च–“संन्नित्ति असन्नित्ति य सवसुए कालिओवएसेणं । पायं संववहारो कीरइ तेणाइओ दस कओ॥१॥" ततोऽनन्तरमप्रधानत्वाद्धेतूपदेशेन संजिनो ग्रहणं, ततः सर्वप्रधानत्वादन्ते दृष्टिवादोपदेशेनेति ।
'सत्त'मित्यादि, तदेतत्संज्ञिश्रुतम् , असंज्ञिश्रुतमपि प्रतिपक्षाभिधानादेव प्रतिपादितं, तत आह-'सेत्तं असन्निसुयं' तदेतदसंज्ञिश्रुतं ॥
॥१९॥ से किं तं सम्मसुअं?, जं इमं अरहंतेहिं भगवतेहि उप्पण्णनाणदसणधरेहिं तेलुक्कनिरिक्खि१ संगीति मसझीति च सर्वधुते कालिक्युपदेशेन । प्रायः संव्यवहारः क्रियते तेनादौ स कृतः॥१॥
दीप अनुक्रम [१३३]
२०
२३
सम्यकश्रुतस्य वर्णनं एवं तस्य भेदानाम् नामानि
~393