________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
................... मूलं [३९]/गाथा ||८१|| ......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्रांक
[३९]
नक्षरश्रुतं ८.३९
तस्य श्रोत्रेन्द्रियनिमित्चत्वात् , यत्पुनश्चक्षुषा आम्रफलाद्युपलभ्याम्रफलमित्यायक्षरानुविद्धं शब्दार्थपर्यालोचनात्मक [विज्ञानं तचक्षुरिन्द्रियलब्ध्यक्षरं, एवं शेषेन्द्रियलध्यक्षरमपि भावनीयं, 'सेत्त'मित्यादि, तदेतत् लब्ध्यक्षर, तदेतद- क्षरश्रुतं । अथ किं तदनक्षरश्रुतं ?-अनक्षरात्मकं श्रुतमनक्षरश्रुतं, आचार्य आह-अनक्षरश्रुतमनेकविधम्-अनेकप्रकार प्रज्ञप्तं, तद्यथा-'ऊससिय'मित्यादि, उच्छृसनमुच्छ्रसितं, भावे निष्ठाप्रत्ययः, तथा निःश्वसनं निःश्वसितं निष्ठीवनं निष्ट-यूतं कासनं कासितं, चशब्दः समुच्चयार्थः, क्षवणं क्षुतं, एषोऽपि चशब्दः समुपयार्थः परमस्य व्यवहितः प्रयोगः, सेंटितादिकं चेत्येवं द्रष्टव्यः, तथा निस्सिघन निस्सिचितं, अनुखारवदनुस्खारं, सानुखारमित्यर्थः, तथा सेंटितादिकं चानक्षरश्रुतं, इह उच्छुसितादि द्रव्यश्रुतं द्रष्टव्यं,ध्वनिमात्रत्वाद्भावश्रुतस्य कारणत्वात्कार्यत्वाच, तथाहि-यदाऽभिस|न्धिपूर्वक स विशेषतरमुच्छसितादि कस्यापि पुंसः कस्यचिदर्थस्य ज्ञप्तये प्रयुक्रे तदा तदुच्कृसितादि प्रयोक्तुभोवश्रुतस्य फलं श्रोतुश्च भावश्रुतस्य कारणं भवति ततो द्रव्यश्रुतमित्युच्यते, अघ ब्रवीथाः-एवं तर्हि करादिचेष्टाया अपि द्रव्य-18 श्रुतत्वप्रसङ्गः, साऽपि हि बुद्धिपूर्विका क्रियमाणा तत्कनु वश्रुतस्य फलं द्रष्टुश्च भावश्रुतस्य कारणमिति, नैष दोषः, श्रुतमित्यन्वयाश्रयणात् , तथाहि-यच्छ्यते तच्छुतमित्युच्यते, न च करादिचेष्टा श्रूयते, ततो न तत्र द्रव्यश्रुतत्वप्रसङ्गः, उच्छसितादिकं तु श्रूयते अनक्षरात्मक च ततस्तदनक्षरश्रुतमित्युक्तं, 'सेत्त'मित्यादि, तदेतदनक्षरश्रुतं ।।
से कि त सपिणसुअं?, २तिविहं पपणतं, तंजहा-कालिओवएसेणं हेऊवएसेणं दिदिवाओव
दीप अनुक्रम [१३०-१३२]
REaummational
~388~