________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............. मूलं [४०/गाथा ||८१...|| ............. पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
4
प्रत
श्रीमलयगिरीया नन्दीपतिः ॥१८९॥
श्रुतं .४०
+
सूत्राक
[४०]
एसेणं, से किं तं कालिओवएसेणं?, कालिओवएसेणं जस्स णं अस्थि ईहा अवोहो मग्गणा : संज्ञासंशिगवेसणा चिंता वीमंसा से णं सपणीति लब्भइ, जस्स णं नत्थि ईहा अबोहो मग्गणा गवे. सणा चिंता वीमंसा से णं असन्नीति लब्भइ, से तं कालिओवएसेणं । से किं तं हेऊवएसेणं?, जस्स णं अस्थि अमिसंधारणपुविआ करणसत्ती से णं सपणीति लब्भइ, जस्स णं नत्थि अभिसंधारणपुविआ करणसत्ती से णं असण्णीत्ति लब्भइ, से तं हेऊवएसेणं । से किं तं दिद्धिवाओवएसेणं?, दिदिवाओवएसेणं सपिणसुअस्स खओवसमेणं सण्णी लब्भइ, असण्णिसुअस्स खओवसमेणं असण्णी लब्भइ, से तं दिदिवाओवएसेणं, से तं सपिणसुअं से तं असपिणसुअं । (सू०४०) 'से कि त'मिसादि, अथ किं तत्संज्ञिश्रुतं?, संज्ञानं संज्ञा साऽस्यास्तीति संज्ञी तस्य श्रुतं संजिश्रुतं, आचार्य आह-|
१८९॥ संजिश्रुतं त्रिविधं प्रशंस, संजिनस्त्रिभेदत्वात् , तदेव त्रिभेदत्वं संझिनो दर्शयति, तद्यथा-कालिक्युपदेशेन १ हेतूपदेशिन २ दृष्टिवादोपदेशेन ३, तत्र कालिक्युपदेशेनेत्यत्रादिपदलोपाहीर्घकालिक्युपदेशेनेति द्रष्टव्यं । 'से कित'मित्यादि, अथ कोऽयं कालिक्युपदेशेन संज्ञी ?, इह दीर्घकालिकीसंज्ञा कालिकीति व्यपदिश्यते, आदिपदलोपाद , उपदेशनमुप-16|२५ ।
दीप अनुक्रम [१३३]
~389~