________________
आगम
(४४)
प्रत
सूत्रांक
[३९]
॥८१॥
दीप
अनुक्रम
[१३०
-१३२]
[भाग-३८] “नन्दी” - चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [ ३९ ] / गाथा ||८९ || पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
ज्ञानमविशेषेणाक्षरं प्राप्नोति तथाऽपीह श्रुतज्ञानस्य प्रस्तावादक्षरं श्रुतज्ञानमेव द्रष्टव्यं न शेषं, इत्थम्भूतभावाक्षरका - | रणं वाऽकारादि वर्णजातं ततस्तदप्युपचारादक्षरमुच्यते, ततश्चाक्षरं च तच्छुतं च श्रुतज्ञानं च अक्षरश्रुतं, भावश्रुतमित्यर्थः तथ लग्ध्यक्षरं वेदितव्यं तथाऽक्षरात्मकम् अकारादिवर्णात्मकं श्रुतमक्षरश्रुतं द्रव्यश्रुतमित्यर्थः, तच्च सन्ज्ञाक्षरं व्यञ्जनाक्षरं च द्रष्टव्यं, अथ किं तत्सब्ज्ञाक्षरं ?, अक्षरस्याकारादेः संस्थानाकृतिः - संस्थानाकारः, तथाहि – सब्ज्ञायतेऽनयेति सज्ञा-नाम तन्निबन्धनं- तत्कारणमक्षरं संज्ञाक्षरं, संज्ञायाश्च निबन्धनमाकृतिविशेषः, आकृतिविशेष एव २५ नाम्नः करणाभ्यवहरणाच, ततोऽक्षरस्य पट्टिकादी संस्थापितस्य संस्थानाकृतिः संज्ञाक्षरमुच्यते तच्च ब्राह्मयादिलिपिभेदतोऽनेकप्रकारं तत्र नागरी लिपिमधिकृत्य किञ्चित्प्रदर्श्यते-मध्ये स्फाटितचुल्लीसन्निवेशसदृशो रेखासन्निवेशो णकारो वक्रीभूतश्चपुच्छसन्निवेशसदृशो ढकार इत्यादि, 'से त्त' मित्यादि, तदेतत् संज्ञाक्षरं । अथ किं तयअनाक्षरं १, आचार्य | आह— व्यञ्जनाक्षरमक्षरस्य व्यञ्जनाभिलापः, तथाहि व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यञ्जनं-भाष्यमाणमकारादिकं वर्णजातं, तस्य विवक्षितार्थाभिव्यञ्जकत्वात्, व्यञ्जनं च तदक्षरं च व्यञ्जनाक्षरं ततो युक्तमुक्तं व्यञ्जनाक्षरमक्षरस्य व्यञ्जनाभिलापः, अक्षरस्याकारादेववर्णजातस्य व्यञ्जनेन-अश्र भावे अन्द् व्यञ्जकत्वेनाभिलापः-उच्चारणं, अर्थव्यञ्जकत्वेनो वार्यमाणमकारादि वर्णजातमित्यर्थः । 'से किं तमित्यादि, अथ किं तलब्ध्यक्षरं ?, लब्धिः- उपयोगः, स चेह प्रस्तावात् शब्दार्थपर्यालोचनानुसारी गृझते, लब्धिरूपमक्षरं लग्ध्यक्षरं, भावश्रुतमित्यर्थः, 'अक्खरलद्धिय
For Parts Only
~386~
अक्षरा
नक्षरधुतं
सू. ३९
१३
nirror