________________
आगम
(४४)
प्रत
सूत्रांक
[३८]
दीप
अनुक्रम
[१२९]
[भाग-३८] “नन्दी” - चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [३८]/गाथा ||८०...|| ....
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४ ] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
श्रीमलयगिरीया नन्दीवृत्तिः
॥ १८७॥
Jan Educator
त्रमतयः शेषभेदानवगन्तुमीशते, ततोऽव्युत्पन्नमतिथिनेयजनानुग्रहाय शेपभेदोपन्यास इति ॥ साम्प्रतमुपन्यस्तानां भेदानां स्वरूपमनवगच्छन् आयं भेदमधिकृत्य शिष्यः प्रश्नं करोति
से किं तं अक्खरसुअं ?, अक्खरसुअं तिविहं पन्नत्तं, तंजहा सन्नक्खरं वंजणक्खरं लद्धिअक्खरं, से किं तं सन्नक्खरं १, २ अक्खरस्स संठाणागिई, सेतं सन्नक्खरं। से किं तं वंजणक्खरं?, वंजणक्खरं अक्खरस्स वंजणाभिलावो, से तं वंजणक्खरं। से किं तं लद्धिअक्खरं ?, लद्धिअक्खरं अक्खरलद्धियस्स लद्धिअक्खरं समुप्पज्जइ, तंजहा- सोइंदिअलद्धिअक्खरं चक्खिदियलद्धिअक्खरं घाणिंदियलद्विअक्खरं रसनिंदियलद्धिअक्खरं फार्सिदियलद्धिअक्खरं नोइंदियलद्धिअक्खरं, से तं लद्धिअक्खरं, से तं अक्खरसुअं ॥ से किं तं अणक्खरसुअं ?, अणक्खरसुअं अणेगविहं पण्णत्तं, तंजहा - ऊससिअं नीससिअं निच्छूढं खासिअं च छीअं च । निसिधि मणुसारं अणक्खरं छेलिआईअं ॥ ८१ ॥ से तं अणक्खरसुअं ( सू० ३९ ) अथ किं तदक्षरश्रुतं ?, सूरिराह- अक्षरश्रुतं त्रिविधं प्रज्ञतं, तद्यथा - सज्ज्ञाक्षरं व्यञ्जनाक्षरं लब्ध्यक्षरं च तत्र 'क्षर सञ्चलने' न क्षरति-न चलतीत्यक्षरं ज्ञानं, तद्धि जीवस्वाभाव्यादनुपयोगेऽपि तस्वतो न प्रव्यवते, यद्यपि च सर्व
For Penal Use Only
~ 385~
अक्षरा
नक्षरश्रुतं
सू. ३९
२०
॥ १८७ !!
२५