________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............... मूलं [३७]/गाथा ||७५-८०|| ............ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्रांक [३७]]
मतेविषयोभेदा कालः स्पृष्टतादि
+
SHESAX
॥७५
-८०||
भाध्यकृत्-"आएसोत्ति पगारो ओघाएसेण सबदवाई । धम्मत्थिकाइआई जाणइ न उ सवभावेणं ॥१॥
खे लोकालोकं कालं सबद्धमहव तिविहं वा । पंचोदइयाईए भावे जं नेयमेवइयं ॥२॥" सम्प्रति सङ्ग्रहगाथां प्रतिपा- दयति–'उग्गहो' इत्यादि, अवग्रहः-प्राग्निरूपितशब्दार्थस्तथा ईहा अपायश्च, चशब्दः पृथगवग्रहादिखरूपस्वातध्यप्रदर्शनार्थः, अवग्रहादयः परस्परं पर्याया न भवन्तीति भावार्थः, अथवा चशब्दः समुबये, तस्य च व्यवहितः प्रयोगो धारणा चेत्येवं द्रष्टव्यः, एवकारः क्रमप्रदर्शनार्थः, 'एवम् एतेन क्रमेण 'समासेन'सझेपेण चत्वारि आभिनिवोधिकज्ञानस्य भिद्यन्ते इति भेदा विकल्पा अंशा इत्यर्थः त एव वस्तूनि भवन्ति, तथाहि-नानवगृहीतमीयते नानीहितं निश्चीयते नानिश्चितं धार्यते इति । इदानीमेतेषामवग्रहादीनां खरूपं प्रतिपिपादयिषुराह-'अत्याण'मित्यादि, अर्थानां-रूपादीनामवग्रहणं चशब्दोऽवग्रहणस्य अव्यक्तत्वसामान्यमात्रसामान्यविशेषविषयत्वापेक्षया खगतभेदबाहुल्यसूचकः,अवग्रहं ब्रुवते इति योगः, 'तथे त्यानन्तये विचारणं-पर्यालोचनमर्थानामिति वर्तते इहां बुबते, तथा विविघोऽवसायो व्यवसायो-निर्णयस्तं चार्थानामिति वर्तते अपायं ब्रवते इति संसर्गः, धरणं पुनरोनामविच्युतिस्मृतिवासनारूपां धारणां ध्रुवते तीर्थकरगणधराः, अनेन खमनीषिकाव्युदासमाह । अन्ये वेवं पठन्ति-"अत्याणं उग्गह
दीप अनुक्रम [१२१
-१२८]
आदेश इति प्रकारः बोधादेशेन सर्वव्याणि । धर्मास्तिकायिकादीनि जानाति न तु सर्वभावेन ॥१॥क्षेत्र लोकालोकं काल सादामथवा विविध का। पादयिकादिकान् भावान् यत् हेयमेतत्वत् ॥२॥
~380