________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............... मूलं [३७]/गाथा ||७५-८०|| ............ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत सूत्रांक [३७]
गिरीया
॥७५
भीमलय- मि उग्गहो" इत्यादि, तत्रैवं व्याख्यानम्-अर्थानामवग्रहणे सत्यवग्रहो नाम मतिविशेषो भवतीत्येवं त्रुवते, एवमी- मतेविषयोबन्दीपतिः
हादिष्वपि योजना कार्या, भावार्थः प्राग्वदेव । इदानीमभिहितखरूपाणामयग्रहादीनां कालप्रमाणमभिधित्सुराह-भिदाःकाल: 'उग्गहों' इत्यादि, अवग्रहः-अर्थावग्रहो नैश्चयिक एकसमयं यावद्भवति, समयः परमनिकृष्टः कालविभागः, सच
स्पृष्टतादि ॥१८५॥ प्रवचनप्रतिपादितादुत्पलपत्रशतव्यतिभेदोदाहरणात् जरत्पदृशाटिकापाटनदृष्टान्ताचावसेयः, व्यञ्जनावग्रहविशेषसामा
न्यार्थावग्रहो तु पृथक २ अन्तर्मुहूर्तप्रमाणौ ज्ञातव्यौ, ईहा चापायश्च ईहापायौ मुहूर्तार्द्ध ज्ञातव्यो, मुहूर्तो घटिकावयप्रमाणः कालविशेषः तस्यार्द्ध मुहूर्ताद्ध, तुशब्दो विशेषणार्थः, स चैतद्विशिनष्टि-व्यवहारापेक्षया एतन्मुहूर्तार्द्धमित्युच्यते, परमार्थतः पुनरन्तर्मुहूर्तमबसेयं, अन्ये पुनरेवं पठन्ति-"मुहूमंतं तु" तत्र मकारोऽलाक्षणिकः, तत एवं द्रष्ट-| व्यं-मुहूर्तान्तः-मुहूर्त्तस्यान्तः-मध्यं मुहूर्तान्तः, अन्तर्मुहूर्तमित्यर्थः, इह 'पारे मध्येऽग्रेऽन्तः षष्ट्या वेति विकल्पेनान्तः
शब्दस्य प्राग् निपातो भवति, ततः सूत्रेऽन्तःशब्दस्य प्रागनिपातो न विहितः, तथा धारणा कालमसळ-पल्योपमादिहालक्षणं सङ्ख्येयं च-वर्षादिरूपं यावद्भवति ज्ञातव्या, धारणा चेह वासनारूपा द्रष्टव्या, अविच्युतिस्मृती तु प्रत्येकमन्तमेंहू
प्रमाणे वेदितव्ये ॥ तदेवमवग्रहादीनां खरूपमभिधाय श्रोत्रेन्द्रियादीनां प्राप्ताप्राप्तविषयता प्रतिपिपादयिषुराह-'पुढं | सुणेई'इत्यादि, इह श्रोत्रेन्द्रियेण शब्दं शृणोति स्पृष्टं-स्पृष्टमात्रं, स्पृष्टं नाम आलिङ्गितं यथा तनौ रेणुसकातः, अथ कथं
का॥१८५|| स्पृष्टमात्रमेव शब्दं शृणोति !, उच्यते, इह शेषेन्द्रियगणापेक्षया श्रोत्रेन्द्रियमतिशयेन पटु, तथा गन्धादिद्रव्यापेक्षया २४
CAMCCCCE
-८०||
दीप अनुक्रम [१२१
।
-१२८]
REmirathiamond
~381~